Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्राह्मणभोजन

ब्राह्मणभोजन /brāhmaṇa-bhojana/ n. угощение брахманов

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.brāhmaṇabhojanambrāhmaṇabhojanebrāhmaṇabhojanāni
Gen.brāhmaṇabhojanasyabrāhmaṇabhojanayoḥbrāhmaṇabhojanānām
Dat.brāhmaṇabhojanāyabrāhmaṇabhojanābhyāmbrāhmaṇabhojanebhyaḥ
Instr.brāhmaṇabhojanenabrāhmaṇabhojanābhyāmbrāhmaṇabhojanaiḥ
Acc.brāhmaṇabhojanambrāhmaṇabhojanebrāhmaṇabhojanāni
Abl.brāhmaṇabhojanātbrāhmaṇabhojanābhyāmbrāhmaṇabhojanebhyaḥ
Loc.brāhmaṇabhojanebrāhmaṇabhojanayoḥbrāhmaṇabhojaneṣu
Voc.brāhmaṇabhojanabrāhmaṇabhojanebrāhmaṇabhojanāni



Monier-Williams Sanskrit-English Dictionary

---

  ब्राह्मणभोजन [ brāhmaṇabhojana ] [ brā́hmaṇa-bhojana ] n. the feeding of Brāhmaṇa (as a religious act) Lit. ShaḍvBr. Lit. GṛS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,