Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शीतभानु

शीतभानु /śīta-bhānu/ m. см. शीतकिरण

существительное, м.р.

sg.du.pl.
Nom.śītabhānuḥśītabhānūśītabhānavaḥ
Gen.śītabhānoḥśītabhānvoḥśītabhānūnām
Dat.śītabhānaveśītabhānubhyāmśītabhānubhyaḥ
Instr.śītabhānunāśītabhānubhyāmśītabhānubhiḥ
Acc.śītabhānumśītabhānūśītabhānūn
Abl.śītabhānoḥśītabhānubhyāmśītabhānubhyaḥ
Loc.śītabhānauśītabhānvoḥśītabhānuṣu
Voc.śītabhānośītabhānūśītabhānavaḥ



Monier-Williams Sanskrit-English Dictionary

---

  शीतभानु [ śītabhānu ] [ śītá-bhānu ] m. " cool-rayed " , the moon Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,