Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वित्तमय

वित्तमय /vittamaya/ богатый, обладающий сокровищами

Adj., m./n./f.

m.sg.du.pl.
Nom.vittamayaḥvittamayauvittamayāḥ
Gen.vittamayasyavittamayayoḥvittamayānām
Dat.vittamayāyavittamayābhyāmvittamayebhyaḥ
Instr.vittamayenavittamayābhyāmvittamayaiḥ
Acc.vittamayamvittamayauvittamayān
Abl.vittamayātvittamayābhyāmvittamayebhyaḥ
Loc.vittamayevittamayayoḥvittamayeṣu
Voc.vittamayavittamayauvittamayāḥ


f.sg.du.pl.
Nom.vittamayīvittamayyauvittamayyaḥ
Gen.vittamayyāḥvittamayyoḥvittamayīnām
Dat.vittamayyaivittamayībhyāmvittamayībhyaḥ
Instr.vittamayyāvittamayībhyāmvittamayībhiḥ
Acc.vittamayīmvittamayyauvittamayīḥ
Abl.vittamayyāḥvittamayībhyāmvittamayībhyaḥ
Loc.vittamayyāmvittamayyoḥvittamayīṣu
Voc.vittamayivittamayyauvittamayyaḥ


n.sg.du.pl.
Nom.vittamayamvittamayevittamayāni
Gen.vittamayasyavittamayayoḥvittamayānām
Dat.vittamayāyavittamayābhyāmvittamayebhyaḥ
Instr.vittamayenavittamayābhyāmvittamayaiḥ
Acc.vittamayamvittamayevittamayāni
Abl.vittamayātvittamayābhyāmvittamayebhyaḥ
Loc.vittamayevittamayayoḥvittamayeṣu
Voc.vittamayavittamayevittamayāni





Monier-Williams Sanskrit-English Dictionary

---

  वित्तमय [ vittamaya ] [ vittá-maya ] m. f. n. consisting in wealth Lit. KaṭhUp.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,