Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपथ्य

अपथ्य /apathya/
1) бесполезный
2) вредный
3) неверный

Adj., m./n./f.

m.sg.du.pl.
Nom.apathyaḥapathyauapathyāḥ
Gen.apathyasyaapathyayoḥapathyānām
Dat.apathyāyaapathyābhyāmapathyebhyaḥ
Instr.apathyenaapathyābhyāmapathyaiḥ
Acc.apathyamapathyauapathyān
Abl.apathyātapathyābhyāmapathyebhyaḥ
Loc.apathyeapathyayoḥapathyeṣu
Voc.apathyaapathyauapathyāḥ


f.sg.du.pl.
Nom.apathyāapathyeapathyāḥ
Gen.apathyāyāḥapathyayoḥapathyānām
Dat.apathyāyaiapathyābhyāmapathyābhyaḥ
Instr.apathyayāapathyābhyāmapathyābhiḥ
Acc.apathyāmapathyeapathyāḥ
Abl.apathyāyāḥapathyābhyāmapathyābhyaḥ
Loc.apathyāyāmapathyayoḥapathyāsu
Voc.apathyeapathyeapathyāḥ


n.sg.du.pl.
Nom.apathyamapathyeapathyāni
Gen.apathyasyaapathyayoḥapathyānām
Dat.apathyāyaapathyābhyāmapathyebhyaḥ
Instr.apathyenaapathyābhyāmapathyaiḥ
Acc.apathyamapathyeapathyāni
Abl.apathyātapathyābhyāmapathyebhyaḥ
Loc.apathyeapathyayoḥapathyeṣu
Voc.apathyaapathyeapathyāni





Monier-Williams Sanskrit-English Dictionary

 अपथ्य [ apathya ] [ a-pathya ] m. f. n. unfit

  unsuitable

  inconsistent

  (in med.) unwholesome as food or drink in particular complaints.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,