Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

इत्वर

इत्वर /itvara/ идущий, движущийся

Adj., m./n./f.

m.sg.du.pl.
Nom.itvaraḥitvarauitvarāḥ
Gen.itvarasyaitvarayoḥitvarāṇām
Dat.itvarāyaitvarābhyāmitvarebhyaḥ
Instr.itvareṇaitvarābhyāmitvaraiḥ
Acc.itvaramitvarauitvarān
Abl.itvarātitvarābhyāmitvarebhyaḥ
Loc.itvareitvarayoḥitvareṣu
Voc.itvaraitvarauitvarāḥ


f.sg.du.pl.
Nom.itvarīitvaryauitvaryaḥ
Gen.itvaryāḥitvaryoḥitvarīṇām
Dat.itvaryaiitvarībhyāmitvarībhyaḥ
Instr.itvaryāitvarībhyāmitvarībhiḥ
Acc.itvarīmitvaryauitvarīḥ
Abl.itvaryāḥitvarībhyāmitvarībhyaḥ
Loc.itvaryāmitvaryoḥitvarīṣu
Voc.itvariitvaryauitvaryaḥ


n.sg.du.pl.
Nom.itvaramitvareitvarāṇi
Gen.itvarasyaitvarayoḥitvarāṇām
Dat.itvarāyaitvarābhyāmitvarebhyaḥ
Instr.itvareṇaitvarābhyāmitvaraiḥ
Acc.itvaramitvareitvarāṇi
Abl.itvarātitvarābhyāmitvarebhyaḥ
Loc.itvareitvarayoḥitvareṣu
Voc.itvaraitvareitvarāṇi





Monier-Williams Sanskrit-English Dictionary

 इत्वर [ itvara ] [ itvará m. f. n. going , walking Lit. RV. x , 88 , 4

  travelling

  a traveller

  cruel , harsh Lit. L.

  poor , indigent Lit. L.

  low , vile , condemned Lit. Pañcad.

  [ itvara m. a bull or steer allowed to go at liberty (v.l. [ iṭcara ] , q.v.) Lit. L.

  [ itvarī f. a disloyal or unchaste woman Lit. Rājat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,