Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सत्त

सत्त /satta/ pp. от सद्

Adj., m./n./f.

m.sg.du.pl.
Nom.sattaḥsattausattāḥ
Gen.sattasyasattayoḥsattānām
Dat.sattāyasattābhyāmsattebhyaḥ
Instr.sattenasattābhyāmsattaiḥ
Acc.sattamsattausattān
Abl.sattātsattābhyāmsattebhyaḥ
Loc.sattesattayoḥsatteṣu
Voc.sattasattausattāḥ


f.sg.du.pl.
Nom.sattāsattesattāḥ
Gen.sattāyāḥsattayoḥsattānām
Dat.sattāyaisattābhyāmsattābhyaḥ
Instr.sattayāsattābhyāmsattābhiḥ
Acc.sattāmsattesattāḥ
Abl.sattāyāḥsattābhyāmsattābhyaḥ
Loc.sattāyāmsattayoḥsattāsu
Voc.sattesattesattāḥ


n.sg.du.pl.
Nom.sattamsattesattāni
Gen.sattasyasattayoḥsattānām
Dat.sattāyasattābhyāmsattebhyaḥ
Instr.sattenasattābhyāmsattaiḥ
Acc.sattamsattesattāni
Abl.sattātsattābhyāmsattebhyaḥ
Loc.sattesattayoḥsatteṣu
Voc.sattasattesattāni





Monier-Williams Sanskrit-English Dictionary
---

 सत्त [ satta ] [ sattá ] m. f. n. ( cf. [ pra-sattá ] and [ ní -ṣatta ] ) seated Lit. RV.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,