Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धनिक

धनिक /dhanika/
1. богатый
2. m. кредитор

Adj., m./n./f.

m.sg.du.pl.
Nom.dhanikaḥdhanikaudhanikāḥ
Gen.dhanikasyadhanikayoḥdhanikānām
Dat.dhanikāyadhanikābhyāmdhanikebhyaḥ
Instr.dhanikenadhanikābhyāmdhanikaiḥ
Acc.dhanikamdhanikaudhanikān
Abl.dhanikātdhanikābhyāmdhanikebhyaḥ
Loc.dhanikedhanikayoḥdhanikeṣu
Voc.dhanikadhanikaudhanikāḥ


f.sg.du.pl.
Nom.dhanikādhanikedhanikāḥ
Gen.dhanikāyāḥdhanikayoḥdhanikānām
Dat.dhanikāyaidhanikābhyāmdhanikābhyaḥ
Instr.dhanikayādhanikābhyāmdhanikābhiḥ
Acc.dhanikāmdhanikedhanikāḥ
Abl.dhanikāyāḥdhanikābhyāmdhanikābhyaḥ
Loc.dhanikāyāmdhanikayoḥdhanikāsu
Voc.dhanikedhanikedhanikāḥ


n.sg.du.pl.
Nom.dhanikamdhanikedhanikāni
Gen.dhanikasyadhanikayoḥdhanikānām
Dat.dhanikāyadhanikābhyāmdhanikebhyaḥ
Instr.dhanikenadhanikābhyāmdhanikaiḥ
Acc.dhanikamdhanikedhanikāni
Abl.dhanikātdhanikābhyāmdhanikebhyaḥ
Loc.dhanikedhanikayoḥdhanikeṣu
Voc.dhanikadhanikedhanikāni




существительное, м.р.

sg.du.pl.
Nom.dhanikaḥdhanikaudhanikāḥ
Gen.dhanikasyadhanikayoḥdhanikānām
Dat.dhanikāyadhanikābhyāmdhanikebhyaḥ
Instr.dhanikenadhanikābhyāmdhanikaiḥ
Acc.dhanikamdhanikaudhanikān
Abl.dhanikātdhanikābhyāmdhanikebhyaḥ
Loc.dhanikedhanikayoḥdhanikeṣu
Voc.dhanikadhanikaudhanikāḥ



Monier-Williams Sanskrit-English Dictionary
---

 धनिक [ dhanika ] [ dhanika ] m. f. n. wealthy , opulent Lit. Pañc. Lit. Dhūrtas. ( [ -tā ] f. wealth , opulence Lit. Kāv.)

  good , virtuous Lit. L.

  [ dhanika ] m. a rich man , owner , creditor Lit. Mn. Lit. Yājñ.

  a husband Lit. L.

  N. of Sch. on Lit. Daśar.

  m. n. coriander Lit. L.

  [ dhanikā ] f. a virtuous or excellent woman

  [ dhanika ] m. any young woman or wife Lit. L.

  Panicum Italicum Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,