Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समीक्षण

समीक्षण /samīkṣaṇa/
1. позволяющий видеть
2. n.
1) взгляд
2) подробное исследование, обследование

Adj., m./n./f.

m.sg.du.pl.
Nom.samīkṣaṇaḥsamīkṣaṇausamīkṣaṇāḥ
Gen.samīkṣaṇasyasamīkṣaṇayoḥsamīkṣaṇānām
Dat.samīkṣaṇāyasamīkṣaṇābhyāmsamīkṣaṇebhyaḥ
Instr.samīkṣaṇenasamīkṣaṇābhyāmsamīkṣaṇaiḥ
Acc.samīkṣaṇamsamīkṣaṇausamīkṣaṇān
Abl.samīkṣaṇātsamīkṣaṇābhyāmsamīkṣaṇebhyaḥ
Loc.samīkṣaṇesamīkṣaṇayoḥsamīkṣaṇeṣu
Voc.samīkṣaṇasamīkṣaṇausamīkṣaṇāḥ


f.sg.du.pl.
Nom.samīkṣaṇāsamīkṣaṇesamīkṣaṇāḥ
Gen.samīkṣaṇāyāḥsamīkṣaṇayoḥsamīkṣaṇānām
Dat.samīkṣaṇāyaisamīkṣaṇābhyāmsamīkṣaṇābhyaḥ
Instr.samīkṣaṇayāsamīkṣaṇābhyāmsamīkṣaṇābhiḥ
Acc.samīkṣaṇāmsamīkṣaṇesamīkṣaṇāḥ
Abl.samīkṣaṇāyāḥsamīkṣaṇābhyāmsamīkṣaṇābhyaḥ
Loc.samīkṣaṇāyāmsamīkṣaṇayoḥsamīkṣaṇāsu
Voc.samīkṣaṇesamīkṣaṇesamīkṣaṇāḥ


n.sg.du.pl.
Nom.samīkṣaṇamsamīkṣaṇesamīkṣaṇāni
Gen.samīkṣaṇasyasamīkṣaṇayoḥsamīkṣaṇānām
Dat.samīkṣaṇāyasamīkṣaṇābhyāmsamīkṣaṇebhyaḥ
Instr.samīkṣaṇenasamīkṣaṇābhyāmsamīkṣaṇaiḥ
Acc.samīkṣaṇamsamīkṣaṇesamīkṣaṇāni
Abl.samīkṣaṇātsamīkṣaṇābhyāmsamīkṣaṇebhyaḥ
Loc.samīkṣaṇesamīkṣaṇayoḥsamīkṣaṇeṣu
Voc.samīkṣaṇasamīkṣaṇesamīkṣaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.samīkṣaṇamsamīkṣaṇesamīkṣaṇāni
Gen.samīkṣaṇasyasamīkṣaṇayoḥsamīkṣaṇānām
Dat.samīkṣaṇāyasamīkṣaṇābhyāmsamīkṣaṇebhyaḥ
Instr.samīkṣaṇenasamīkṣaṇābhyāmsamīkṣaṇaiḥ
Acc.samīkṣaṇamsamīkṣaṇesamīkṣaṇāni
Abl.samīkṣaṇātsamīkṣaṇābhyāmsamīkṣaṇebhyaḥ
Loc.samīkṣaṇesamīkṣaṇayoḥsamīkṣaṇeṣu
Voc.samīkṣaṇasamīkṣaṇesamīkṣaṇāni



Monier-Williams Sanskrit-English Dictionary

---

  समीक्षण [ samīkṣaṇa ] [ sam-īkṣaṇa ] n. looking at or looking about thoroughly , Lit. ŚrS.

   search , close investigation Lit. W.

   [ samīkṣaṇa ] m. f. n. (fr. Caus.) causing to look at or perceive Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,