Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुधाकर

सुधाकर /sudhākara/ (/sudhā + akara/) m. см. सुधांश् и

существительное, м.р.

sg.du.pl.
Nom.sudhākaraḥsudhākarausudhākarāḥ
Gen.sudhākarasyasudhākarayoḥsudhākarāṇām
Dat.sudhākarāyasudhākarābhyāmsudhākarebhyaḥ
Instr.sudhākareṇasudhākarābhyāmsudhākaraiḥ
Acc.sudhākaramsudhākarausudhākarān
Abl.sudhākarātsudhākarābhyāmsudhākarebhyaḥ
Loc.sudhākaresudhākarayoḥsudhākareṣu
Voc.sudhākarasudhākarausudhākarāḥ



Monier-Williams Sanskrit-English Dictionary
---

  सुधाकर [ sudhākara ] [ su-dhākara ] m. a mine or receptacle of nectar Lit. Naish.

   the moon Lit. ib. ( [ -tā ] f. Lit. Caurap.)

   N. of various works. and authors.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,