Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आधिवेदनिक

आधिवेदनिक /ādhivedanika/
1. относящийся ко второй женитьбе
2. n. возмещение (имуществом, деньгами и т. п., выплачиваемое мужем первой жене при второй женитьбе)

Adj., m./n./f.

m.sg.du.pl.
Nom.ādhivedanikaḥādhivedanikauādhivedanikāḥ
Gen.ādhivedanikasyaādhivedanikayoḥādhivedanikānām
Dat.ādhivedanikāyaādhivedanikābhyāmādhivedanikebhyaḥ
Instr.ādhivedanikenaādhivedanikābhyāmādhivedanikaiḥ
Acc.ādhivedanikamādhivedanikauādhivedanikān
Abl.ādhivedanikātādhivedanikābhyāmādhivedanikebhyaḥ
Loc.ādhivedanikeādhivedanikayoḥādhivedanikeṣu
Voc.ādhivedanikaādhivedanikauādhivedanikāḥ


f.sg.du.pl.
Nom.ādhivedanikāādhivedanikeādhivedanikāḥ
Gen.ādhivedanikāyāḥādhivedanikayoḥādhivedanikānām
Dat.ādhivedanikāyaiādhivedanikābhyāmādhivedanikābhyaḥ
Instr.ādhivedanikayāādhivedanikābhyāmādhivedanikābhiḥ
Acc.ādhivedanikāmādhivedanikeādhivedanikāḥ
Abl.ādhivedanikāyāḥādhivedanikābhyāmādhivedanikābhyaḥ
Loc.ādhivedanikāyāmādhivedanikayoḥādhivedanikāsu
Voc.ādhivedanikeādhivedanikeādhivedanikāḥ


n.sg.du.pl.
Nom.ādhivedanikamādhivedanikeādhivedanikāni
Gen.ādhivedanikasyaādhivedanikayoḥādhivedanikānām
Dat.ādhivedanikāyaādhivedanikābhyāmādhivedanikebhyaḥ
Instr.ādhivedanikenaādhivedanikābhyāmādhivedanikaiḥ
Acc.ādhivedanikamādhivedanikeādhivedanikāni
Abl.ādhivedanikātādhivedanikābhyāmādhivedanikebhyaḥ
Loc.ādhivedanikeādhivedanikayoḥādhivedanikeṣu
Voc.ādhivedanikaādhivedanikeādhivedanikāni






Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ādhivedanikam, ādhivedanikamādhivedanike, ādhivedanikeādhivedanikāni, ādhivedanikāni
Gen.ādhivedanikasya, ādhivedanikasyaādhivedanikayoḥ, ādhivedanikayoḥādhivedanikānām, ādhivedanikānām
Dat.ādhivedanikāya, ādhivedanikāyaādhivedanikābhyām, ādhivedanikābhyāmādhivedanikebhyaḥ, ādhivedanikebhyaḥ
Instr.ādhivedanikena, ādhivedanikenaādhivedanikābhyām, ādhivedanikābhyāmādhivedanikaiḥ, ādhivedanikaiḥ
Acc.ādhivedanikam, ādhivedanikamādhivedanike, ādhivedanikeādhivedanikāni, ādhivedanikāni
Abl.ādhivedanikāt, ādhivedanikātādhivedanikābhyām, ādhivedanikābhyāmādhivedanikebhyaḥ, ādhivedanikebhyaḥ
Loc.ādhivedanike, ādhivedanikeādhivedanikayoḥ, ādhivedanikayoḥādhivedanikeṣu, ādhivedanikeṣu
Voc.ādhivedanika, ādhivedanikaādhivedanike, ādhivedanikeādhivedanikāni, ādhivedanikāni



Monier-Williams Sanskrit-English Dictionary

आधिवेदनिक [ ādhivedanika ] [ ādhivedanika m. f. n. ( fr. [ adhivedana ] ) , belonging to a second marriage Lit. T.

[ ādhivedanika n. ( scil. [ dānam ] ) property (gifts ) given to a first wife upon marrying a second Lit. Yājñ. Lit. Vishṇus.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,