Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभ्यन्तर

अभ्यन्तर /abhyantara/
1.
1) внутренний
2) ближайший
3) сведущий в чём-л. (Loc. )
4) (—о) относящийся к
2. n. внутренность;
Acc. [drone1]अभ्यन्तरम्[/drone1] adv. внутрь (—о)

Adj., m./n./f.

m.sg.du.pl.
Nom.abhyantaraḥabhyantarauabhyantarāḥ
Gen.abhyantarasyaabhyantarayoḥabhyantarāṇām
Dat.abhyantarāyaabhyantarābhyāmabhyantarebhyaḥ
Instr.abhyantareṇaabhyantarābhyāmabhyantaraiḥ
Acc.abhyantaramabhyantarauabhyantarān
Abl.abhyantarātabhyantarābhyāmabhyantarebhyaḥ
Loc.abhyantareabhyantarayoḥabhyantareṣu
Voc.abhyantaraabhyantarauabhyantarāḥ


f.sg.du.pl.
Nom.abhyantarāabhyantareabhyantarāḥ
Gen.abhyantarāyāḥabhyantarayoḥabhyantarāṇām
Dat.abhyantarāyaiabhyantarābhyāmabhyantarābhyaḥ
Instr.abhyantarayāabhyantarābhyāmabhyantarābhiḥ
Acc.abhyantarāmabhyantareabhyantarāḥ
Abl.abhyantarāyāḥabhyantarābhyāmabhyantarābhyaḥ
Loc.abhyantarāyāmabhyantarayoḥabhyantarāsu
Voc.abhyantareabhyantareabhyantarāḥ


n.sg.du.pl.
Nom.abhyantaramabhyantareabhyantarāṇi
Gen.abhyantarasyaabhyantarayoḥabhyantarāṇām
Dat.abhyantarāyaabhyantarābhyāmabhyantarebhyaḥ
Instr.abhyantareṇaabhyantarābhyāmabhyantaraiḥ
Acc.abhyantaramabhyantareabhyantarāṇi
Abl.abhyantarātabhyantarābhyāmabhyantarebhyaḥ
Loc.abhyantareabhyantarayoḥabhyantareṣu
Voc.abhyantaraabhyantareabhyantarāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.abhyantaramabhyantareabhyantarāṇi
Gen.abhyantarasyaabhyantarayoḥabhyantarāṇām
Dat.abhyantarāyaabhyantarābhyāmabhyantarebhyaḥ
Instr.abhyantareṇaabhyantarābhyāmabhyantaraiḥ
Acc.abhyantaramabhyantareabhyantarāṇi
Abl.abhyantarātabhyantarābhyāmabhyantarebhyaḥ
Loc.abhyantareabhyantarayoḥabhyantareṣu
Voc.abhyantaraabhyantareabhyantarāṇi



Monier-Williams Sanskrit-English Dictionary

अभ्यन्तर [ abhyantara ] [ abhy-antara ] m. f. n. interior , being inside of , included in (loc. ; gen. or in comp. ( cf. [ gaṇābhyantara ] ) ) Lit. MBh. ii , 2282 ,

initiated in , conversant with (loc.) Lit. R. Lit. Megh.

next , nearly related , intimate Lit. Pañcat.

[ abhyantara n. inner part , interior , inside , middle Lit. Śāk.

generally loc. ; ifc.) interval , space of time Lit. Mṛicch. Lit. Pañcat. Lit. Hit.

[ abhyantaram ] ind. (ifc.) into Lit. Kathās.

m. "on intimate terms" , a lover, Lit. Divyâv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,