Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महीश्वर

महीश्वर /mahīśvara/ (/mahī + īśvara/) m. повелитель земли, царь

существительное, м.р.

sg.du.pl.
Nom.mahīśvaraḥmahīśvaraumahīśvarāḥ
Gen.mahīśvarasyamahīśvarayoḥmahīśvarāṇām
Dat.mahīśvarāyamahīśvarābhyāmmahīśvarebhyaḥ
Instr.mahīśvareṇamahīśvarābhyāmmahīśvaraiḥ
Acc.mahīśvarammahīśvaraumahīśvarān
Abl.mahīśvarātmahīśvarābhyāmmahīśvarebhyaḥ
Loc.mahīśvaremahīśvarayoḥmahīśvareṣu
Voc.mahīśvaramahīśvaraumahīśvarāḥ



Monier-Williams Sanskrit-English Dictionary

---

  महीश्वर [ mahīśvara ] [ mahī́śvara ] ( [ °hīlv° ] ) m. " earth-lord " , a king Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,