Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समाधानरूपक

समाधानरूपक /samādhāna-rūpaka/ n. вид метафоры

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.samādhānarūpakamsamādhānarūpakesamādhānarūpakāṇi
Gen.samādhānarūpakasyasamādhānarūpakayoḥsamādhānarūpakāṇām
Dat.samādhānarūpakāyasamādhānarūpakābhyāmsamādhānarūpakebhyaḥ
Instr.samādhānarūpakeṇasamādhānarūpakābhyāmsamādhānarūpakaiḥ
Acc.samādhānarūpakamsamādhānarūpakesamādhānarūpakāṇi
Abl.samādhānarūpakātsamādhānarūpakābhyāmsamādhānarūpakebhyaḥ
Loc.samādhānarūpakesamādhānarūpakayoḥsamādhānarūpakeṣu
Voc.samādhānarūpakasamādhānarūpakesamādhānarūpakāṇi



Monier-Williams Sanskrit-English Dictionary

---

  समाधानरूपक [ samādhānarūpaka ] [ sam-ādhāna--rūpaka ] n. a kind of metaphor (used for the justification of a bold assertion) Lit. Kāvyâd.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,