Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नामलिङ्गानुशासन

नामलिङ्गानुशासन /nāma-liṅgānuśāsana/ (/-liṅga + anuśāsana/) n. учение о роде имён существительных

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nāmaliṅgānuśāsanamnāmaliṅgānuśāsanenāmaliṅgānuśāsanāni
Gen.nāmaliṅgānuśāsanasyanāmaliṅgānuśāsanayoḥnāmaliṅgānuśāsanānām
Dat.nāmaliṅgānuśāsanāyanāmaliṅgānuśāsanābhyāmnāmaliṅgānuśāsanebhyaḥ
Instr.nāmaliṅgānuśāsanenanāmaliṅgānuśāsanābhyāmnāmaliṅgānuśāsanaiḥ
Acc.nāmaliṅgānuśāsanamnāmaliṅgānuśāsanenāmaliṅgānuśāsanāni
Abl.nāmaliṅgānuśāsanātnāmaliṅgānuśāsanābhyāmnāmaliṅgānuśāsanebhyaḥ
Loc.nāmaliṅgānuśāsanenāmaliṅgānuśāsanayoḥnāmaliṅgānuśāsaneṣu
Voc.nāmaliṅgānuśāsananāmaliṅgānuśāsanenāmaliṅgānuśāsanāni



Monier-Williams Sanskrit-English Dictionary

   नामलिङ्गानुशासन [ nāmaliṅgānuśāsana ] [ nāma-liṅgānuśāsana ] n. N. of wk.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,