Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वाध्यायवन्त्

स्वाध्यायवन्त् /svādhyāyavant/ обязанный изучать Веды

Adj., m./n./f.

m.sg.du.pl.
Nom.svādhyāyavānsvādhyāyavantausvādhyāyavantaḥ
Gen.svādhyāyavataḥsvādhyāyavatoḥsvādhyāyavatām
Dat.svādhyāyavatesvādhyāyavadbhyāmsvādhyāyavadbhyaḥ
Instr.svādhyāyavatāsvādhyāyavadbhyāmsvādhyāyavadbhiḥ
Acc.svādhyāyavantamsvādhyāyavantausvādhyāyavataḥ
Abl.svādhyāyavataḥsvādhyāyavadbhyāmsvādhyāyavadbhyaḥ
Loc.svādhyāyavatisvādhyāyavatoḥsvādhyāyavatsu
Voc.svādhyāyavansvādhyāyavantausvādhyāyavantaḥ


f.sg.du.pl.
Nom.svādhyāyavatāsvādhyāyavatesvādhyāyavatāḥ
Gen.svādhyāyavatāyāḥsvādhyāyavatayoḥsvādhyāyavatānām
Dat.svādhyāyavatāyaisvādhyāyavatābhyāmsvādhyāyavatābhyaḥ
Instr.svādhyāyavatayāsvādhyāyavatābhyāmsvādhyāyavatābhiḥ
Acc.svādhyāyavatāmsvādhyāyavatesvādhyāyavatāḥ
Abl.svādhyāyavatāyāḥsvādhyāyavatābhyāmsvādhyāyavatābhyaḥ
Loc.svādhyāyavatāyāmsvādhyāyavatayoḥsvādhyāyavatāsu
Voc.svādhyāyavatesvādhyāyavatesvādhyāyavatāḥ


n.sg.du.pl.
Nom.svādhyāyavatsvādhyāyavantī, svādhyāyavatīsvādhyāyavanti
Gen.svādhyāyavataḥsvādhyāyavatoḥsvādhyāyavatām
Dat.svādhyāyavatesvādhyāyavadbhyāmsvādhyāyavadbhyaḥ
Instr.svādhyāyavatāsvādhyāyavadbhyāmsvādhyāyavadbhiḥ
Acc.svādhyāyavatsvādhyāyavantī, svādhyāyavatīsvādhyāyavanti
Abl.svādhyāyavataḥsvādhyāyavadbhyāmsvādhyāyavadbhyaḥ
Loc.svādhyāyavatisvādhyāyavatoḥsvādhyāyavatsu
Voc.svādhyāyavatsvādhyāyavantī, svādhyāyavatīsvādhyāyavanti





Monier-Williams Sanskrit-English Dictionary

   स्वाध्यायवत् [ svādhyāyavat ] [ svādhyāyá--vat ] m. f. n. (= [ -dhṛk ] ) Lit. Yājñ. Lit. MBh. Lit. Hariv.

    [ svādhyāyavat m. a repeater or student of the Veda Lit. W.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,