Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साभिप्राय

साभिप्राय /sābhiprāya/
1) имеющий определённое намерение
2) говорящий что-л. с умыслом

Adj., m./n./f.

m.sg.du.pl.
Nom.sābhiprāyaḥsābhiprāyausābhiprāyāḥ
Gen.sābhiprāyasyasābhiprāyayoḥsābhiprāyāṇām
Dat.sābhiprāyāyasābhiprāyābhyāmsābhiprāyebhyaḥ
Instr.sābhiprāyeṇasābhiprāyābhyāmsābhiprāyaiḥ
Acc.sābhiprāyamsābhiprāyausābhiprāyān
Abl.sābhiprāyātsābhiprāyābhyāmsābhiprāyebhyaḥ
Loc.sābhiprāyesābhiprāyayoḥsābhiprāyeṣu
Voc.sābhiprāyasābhiprāyausābhiprāyāḥ


f.sg.du.pl.
Nom.sābhiprāyāsābhiprāyesābhiprāyāḥ
Gen.sābhiprāyāyāḥsābhiprāyayoḥsābhiprāyāṇām
Dat.sābhiprāyāyaisābhiprāyābhyāmsābhiprāyābhyaḥ
Instr.sābhiprāyayāsābhiprāyābhyāmsābhiprāyābhiḥ
Acc.sābhiprāyāmsābhiprāyesābhiprāyāḥ
Abl.sābhiprāyāyāḥsābhiprāyābhyāmsābhiprāyābhyaḥ
Loc.sābhiprāyāyāmsābhiprāyayoḥsābhiprāyāsu
Voc.sābhiprāyesābhiprāyesābhiprāyāḥ


n.sg.du.pl.
Nom.sābhiprāyamsābhiprāyesābhiprāyāṇi
Gen.sābhiprāyasyasābhiprāyayoḥsābhiprāyāṇām
Dat.sābhiprāyāyasābhiprāyābhyāmsābhiprāyebhyaḥ
Instr.sābhiprāyeṇasābhiprāyābhyāmsābhiprāyaiḥ
Acc.sābhiprāyamsābhiprāyesābhiprāyāṇi
Abl.sābhiprāyātsābhiprāyābhyāmsābhiprāyebhyaḥ
Loc.sābhiprāyesābhiprāyayoḥsābhiprāyeṣu
Voc.sābhiprāyasābhiprāyesābhiprāyāṇi





Monier-Williams Sanskrit-English Dictionary

---

साभिप्राय [ sābhiprāya ] [ sābhiprāya ] m. f. n. having a distinct aim or purpose , persevering , resolute , Lit. Kathās.

betraying a certain purpose , intentional Lit. Pañcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,