Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रभिन्न

प्रभिन्न /prabhinna/
1. (pp. от प्रभिद् )
1) расколотый
2) растрескавшийся
3) возбуждённый (о слоне в период течки)
2. m. слон в период течки

Adj., m./n./f.

m.sg.du.pl.
Nom.prabhinnaḥprabhinnauprabhinnāḥ
Gen.prabhinnasyaprabhinnayoḥprabhinnānām
Dat.prabhinnāyaprabhinnābhyāmprabhinnebhyaḥ
Instr.prabhinnenaprabhinnābhyāmprabhinnaiḥ
Acc.prabhinnamprabhinnauprabhinnān
Abl.prabhinnātprabhinnābhyāmprabhinnebhyaḥ
Loc.prabhinneprabhinnayoḥprabhinneṣu
Voc.prabhinnaprabhinnauprabhinnāḥ


f.sg.du.pl.
Nom.prabhinnāprabhinneprabhinnāḥ
Gen.prabhinnāyāḥprabhinnayoḥprabhinnānām
Dat.prabhinnāyaiprabhinnābhyāmprabhinnābhyaḥ
Instr.prabhinnayāprabhinnābhyāmprabhinnābhiḥ
Acc.prabhinnāmprabhinneprabhinnāḥ
Abl.prabhinnāyāḥprabhinnābhyāmprabhinnābhyaḥ
Loc.prabhinnāyāmprabhinnayoḥprabhinnāsu
Voc.prabhinneprabhinneprabhinnāḥ


n.sg.du.pl.
Nom.prabhinnamprabhinneprabhinnāni
Gen.prabhinnasyaprabhinnayoḥprabhinnānām
Dat.prabhinnāyaprabhinnābhyāmprabhinnebhyaḥ
Instr.prabhinnenaprabhinnābhyāmprabhinnaiḥ
Acc.prabhinnamprabhinneprabhinnāni
Abl.prabhinnātprabhinnābhyāmprabhinnebhyaḥ
Loc.prabhinneprabhinnayoḥprabhinneṣu
Voc.prabhinnaprabhinneprabhinnāni





Monier-Williams Sanskrit-English Dictionary

---

  प्रभिन्न [ prabhinna ] [ pra-bhinna ] m. f. n. split asunder , cleft , broken , pierced , opened Lit. MBh. Lit. Kāv.

   blown (as a flower) Lit. Sāh.

   exuding (as blood) Lit. Suśr.

   flowing with juice ( cf. [ -karaṭa ] ; m. an elephant in rut) Lit. MBh. Lit. R.

   broken through , interrupted Lit. R.

   disfigured , altered , depressed Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,