Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परान्न

परान्न /parānna/ (/para + anna/) m. пища, полученная от других, чужой хлеб

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.parānnamparānneparānnāni
Gen.parānnasyaparānnayoḥparānnānām
Dat.parānnāyaparānnābhyāmparānnebhyaḥ
Instr.parānnenaparānnābhyāmparānnaiḥ
Acc.parānnamparānneparānnāni
Abl.parānnātparānnābhyāmparānnebhyaḥ
Loc.parānneparānnayoḥparānneṣu
Voc.parānnaparānneparānnāni



Monier-Williams Sanskrit-English Dictionary

---

  परान्न [ parānna ] [ parānna ] n. the food of another Lit. Kāv. Lit. KātyŚr. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,