Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्वादशार

द्वादशार /dvādaśāra/ (/dvādaśa + ara/) bah. имеющий двенадцать спиц

Adj., m./n./f.

m.sg.du.pl.
Nom.dvadaśāraḥdvadaśāraudvadaśārāḥ
Gen.dvadaśārasyadvadaśārayoḥdvadaśārāṇām
Dat.dvadaśārāyadvadaśārābhyāmdvadaśārebhyaḥ
Instr.dvadaśāreṇadvadaśārābhyāmdvadaśāraiḥ
Acc.dvadaśāramdvadaśāraudvadaśārān
Abl.dvadaśārātdvadaśārābhyāmdvadaśārebhyaḥ
Loc.dvadaśāredvadaśārayoḥdvadaśāreṣu
Voc.dvadaśāradvadaśāraudvadaśārāḥ


f.sg.du.pl.
Nom.dvadaśārādvadaśāredvadaśārāḥ
Gen.dvadaśārāyāḥdvadaśārayoḥdvadaśārāṇām
Dat.dvadaśārāyaidvadaśārābhyāmdvadaśārābhyaḥ
Instr.dvadaśārayādvadaśārābhyāmdvadaśārābhiḥ
Acc.dvadaśārāmdvadaśāredvadaśārāḥ
Abl.dvadaśārāyāḥdvadaśārābhyāmdvadaśārābhyaḥ
Loc.dvadaśārāyāmdvadaśārayoḥdvadaśārāsu
Voc.dvadaśāredvadaśāredvadaśārāḥ


n.sg.du.pl.
Nom.dvadaśāramdvadaśāredvadaśārāṇi
Gen.dvadaśārasyadvadaśārayoḥdvadaśārāṇām
Dat.dvadaśārāyadvadaśārābhyāmdvadaśārebhyaḥ
Instr.dvadaśāreṇadvadaśārābhyāmdvadaśāraiḥ
Acc.dvadaśāramdvadaśāredvadaśārāṇi
Abl.dvadaśārātdvadaśārābhyāmdvadaśārebhyaḥ
Loc.dvadaśāredvadaśārayoḥdvadaśāreṣu
Voc.dvadaśāradvadaśāredvadaśārāṇi





Monier-Williams Sanskrit-English Dictionary

---

  द्वदशार [ dvadaśāra ] [ dvadaśāra ] m. f. n. having 12-spokes (as the wheel or cycle of the year) Lit. RV. 5 Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,