Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिरण्यवर्णा

हिरण्यवर्णा /hiraṇya-varṇā/ f. река

sg.du.pl.
Nom.hiraṇyavarṇāhiraṇyavarṇehiraṇyavarṇāḥ
Gen.hiraṇyavarṇāyāḥhiraṇyavarṇayoḥhiraṇyavarṇānām
Dat.hiraṇyavarṇāyaihiraṇyavarṇābhyāmhiraṇyavarṇābhyaḥ
Instr.hiraṇyavarṇayāhiraṇyavarṇābhyāmhiraṇyavarṇābhiḥ
Acc.hiraṇyavarṇāmhiraṇyavarṇehiraṇyavarṇāḥ
Abl.hiraṇyavarṇāyāḥhiraṇyavarṇābhyāmhiraṇyavarṇābhyaḥ
Loc.hiraṇyavarṇāyāmhiraṇyavarṇayoḥhiraṇyavarṇāsu
Voc.hiraṇyavarṇehiraṇyavarṇehiraṇyavarṇāḥ



Monier-Williams Sanskrit-English Dictionary

   [ hiraṇyavarṇā ] f. a river Lit. L.










смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,