Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रश्नोपनिषद्

प्रश्नोपनिषद् /praśnopaniṣad/ (/praśna + upaniṣad/) f. назв. одной из Упанишад; см. उपनिषद् 2)

sg.du.pl.
Nom.praśnopaniṣatpraśnopaniṣadaupraśnopaniṣadaḥ
Gen.praśnopaniṣadaḥpraśnopaniṣadoḥpraśnopaniṣadām
Dat.praśnopaniṣadepraśnopaniṣadbhyāmpraśnopaniṣadbhyaḥ
Instr.praśnopaniṣadāpraśnopaniṣadbhyāmpraśnopaniṣadbhiḥ
Acc.praśnopaniṣadampraśnopaniṣadaupraśnopaniṣadaḥ
Abl.praśnopaniṣadaḥpraśnopaniṣadbhyāmpraśnopaniṣadbhyaḥ
Loc.praśnopaniṣadipraśnopaniṣadoḥpraśnopaniṣatsu
Voc.praśnopaniṣatpraśnopaniṣadaupraśnopaniṣadaḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्रश्नोपनिषद् [ praśnopaniṣad ] [ praśnopaniṣad ] f. N. of wk.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,