Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्ववशता

स्ववशता /sva-vaśatā/ f.
1) самостоятельность, независимость
2) самообладание

sg.du.pl.
Nom.svavaśatāsvavaśatesvavaśatāḥ
Gen.svavaśatāyāḥsvavaśatayoḥsvavaśatānām
Dat.svavaśatāyaisvavaśatābhyāmsvavaśatābhyaḥ
Instr.svavaśatayāsvavaśatābhyāmsvavaśatābhiḥ
Acc.svavaśatāmsvavaśatesvavaśatāḥ
Abl.svavaśatāyāḥsvavaśatābhyāmsvavaśatābhyaḥ
Loc.svavaśatāyāmsvavaśatayoḥsvavaśatāsu
Voc.svavaśatesvavaśatesvavaśatāḥ



Monier-Williams Sanskrit-English Dictionary

---

   स्ववशता [ svavaśatā ] [ svá-vaśa--tā ] f. , see [ svavaśa ]

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,