Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दाक्षिणात्य

दाक्षिणात्य /dākṣiṇātya/
1.
1) приходящий с юга
2) относящийся к югу
3) живущий на юге
2. m., n. юг
3. m. pl. жители Декана

Adj., m./n./f.

m.sg.du.pl.
Nom.dākṣiṇātyaḥdākṣiṇātyaudākṣiṇātyāḥ
Gen.dākṣiṇātyasyadākṣiṇātyayoḥdākṣiṇātyānām
Dat.dākṣiṇātyāyadākṣiṇātyābhyāmdākṣiṇātyebhyaḥ
Instr.dākṣiṇātyenadākṣiṇātyābhyāmdākṣiṇātyaiḥ
Acc.dākṣiṇātyamdākṣiṇātyaudākṣiṇātyān
Abl.dākṣiṇātyātdākṣiṇātyābhyāmdākṣiṇātyebhyaḥ
Loc.dākṣiṇātyedākṣiṇātyayoḥdākṣiṇātyeṣu
Voc.dākṣiṇātyadākṣiṇātyaudākṣiṇātyāḥ


f.sg.du.pl.
Nom.dākṣiṇātyādākṣiṇātyedākṣiṇātyāḥ
Gen.dākṣiṇātyāyāḥdākṣiṇātyayoḥdākṣiṇātyānām
Dat.dākṣiṇātyāyaidākṣiṇātyābhyāmdākṣiṇātyābhyaḥ
Instr.dākṣiṇātyayādākṣiṇātyābhyāmdākṣiṇātyābhiḥ
Acc.dākṣiṇātyāmdākṣiṇātyedākṣiṇātyāḥ
Abl.dākṣiṇātyāyāḥdākṣiṇātyābhyāmdākṣiṇātyābhyaḥ
Loc.dākṣiṇātyāyāmdākṣiṇātyayoḥdākṣiṇātyāsu
Voc.dākṣiṇātyedākṣiṇātyedākṣiṇātyāḥ


n.sg.du.pl.
Nom.dākṣiṇātyamdākṣiṇātyedākṣiṇātyāni
Gen.dākṣiṇātyasyadākṣiṇātyayoḥdākṣiṇātyānām
Dat.dākṣiṇātyāyadākṣiṇātyābhyāmdākṣiṇātyebhyaḥ
Instr.dākṣiṇātyenadākṣiṇātyābhyāmdākṣiṇātyaiḥ
Acc.dākṣiṇātyamdākṣiṇātyedākṣiṇātyāni
Abl.dākṣiṇātyātdākṣiṇātyābhyāmdākṣiṇātyebhyaḥ
Loc.dākṣiṇātyedākṣiṇātyayoḥdākṣiṇātyeṣu
Voc.dākṣiṇātyadākṣiṇātyedākṣiṇātyāni




существительное, м.р.

sg.du.pl.
Nom.dākṣiṇātyaḥdākṣiṇātyaudākṣiṇātyāḥ
Gen.dākṣiṇātyasyadākṣiṇātyayoḥdākṣiṇātyānām
Dat.dākṣiṇātyāyadākṣiṇātyābhyāmdākṣiṇātyebhyaḥ
Instr.dākṣiṇātyenadākṣiṇātyābhyāmdākṣiṇātyaiḥ
Acc.dākṣiṇātyamdākṣiṇātyaudākṣiṇātyān
Abl.dākṣiṇātyātdākṣiṇātyābhyāmdākṣiṇātyebhyaḥ
Loc.dākṣiṇātyedākṣiṇātyayoḥdākṣiṇātyeṣu
Voc.dākṣiṇātyadākṣiṇātyaudākṣiṇātyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 दाक्षिणात्य [ dākṣiṇātya ] [ dākṣiṇātya ] m. f. n. ( fr. [ dakṣiṇā ] ind. Lit. Pāṇ. 4-2 , 98) southerly , southern , belonging to or living in or coming from the south or Deccan Lit. MBh. Lit. Hariv.

  ( also [ °tyaka ] mf ( [ °tyikā ] ) n. Lit. Pāṇ. 7-3 , 44 Vārtt. 5 Lit. Pat.)

  [ dākṣiṇātya ] m. ( or n. ?) the south Lit. Hariv. 6200

  m. cocoa-nut Lit. L.

  pl. inhabitants of the Deccan Lit. MBh. Lit. Hariv.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,