Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अष्टगुण

अष्टगुण /aṣṭa-guṇa/ восьмикратный

Adj., m./n./f.

m.sg.du.pl.
Nom.aṣṭaguṇaḥaṣṭaguṇauaṣṭaguṇāḥ
Gen.aṣṭaguṇasyaaṣṭaguṇayoḥaṣṭaguṇānām
Dat.aṣṭaguṇāyaaṣṭaguṇābhyāmaṣṭaguṇebhyaḥ
Instr.aṣṭaguṇenaaṣṭaguṇābhyāmaṣṭaguṇaiḥ
Acc.aṣṭaguṇamaṣṭaguṇauaṣṭaguṇān
Abl.aṣṭaguṇātaṣṭaguṇābhyāmaṣṭaguṇebhyaḥ
Loc.aṣṭaguṇeaṣṭaguṇayoḥaṣṭaguṇeṣu
Voc.aṣṭaguṇaaṣṭaguṇauaṣṭaguṇāḥ


f.sg.du.pl.
Nom.aṣṭaguṇāaṣṭaguṇeaṣṭaguṇāḥ
Gen.aṣṭaguṇāyāḥaṣṭaguṇayoḥaṣṭaguṇānām
Dat.aṣṭaguṇāyaiaṣṭaguṇābhyāmaṣṭaguṇābhyaḥ
Instr.aṣṭaguṇayāaṣṭaguṇābhyāmaṣṭaguṇābhiḥ
Acc.aṣṭaguṇāmaṣṭaguṇeaṣṭaguṇāḥ
Abl.aṣṭaguṇāyāḥaṣṭaguṇābhyāmaṣṭaguṇābhyaḥ
Loc.aṣṭaguṇāyāmaṣṭaguṇayoḥaṣṭaguṇāsu
Voc.aṣṭaguṇeaṣṭaguṇeaṣṭaguṇāḥ


n.sg.du.pl.
Nom.aṣṭaguṇamaṣṭaguṇeaṣṭaguṇāni
Gen.aṣṭaguṇasyaaṣṭaguṇayoḥaṣṭaguṇānām
Dat.aṣṭaguṇāyaaṣṭaguṇābhyāmaṣṭaguṇebhyaḥ
Instr.aṣṭaguṇenaaṣṭaguṇābhyāmaṣṭaguṇaiḥ
Acc.aṣṭaguṇamaṣṭaguṇeaṣṭaguṇāni
Abl.aṣṭaguṇātaṣṭaguṇābhyāmaṣṭaguṇebhyaḥ
Loc.aṣṭaguṇeaṣṭaguṇayoḥaṣṭaguṇeṣu
Voc.aṣṭaguṇaaṣṭaguṇeaṣṭaguṇāni





Monier-Williams Sanskrit-English Dictionary

  अष्टगुण [ aṣṭaguṇa ] [ aṣṭa-guṇa ] m. f. n. eightfold Lit. Mn. viii , 400

   [ aṣṭaguṇa n. " eight qualities " , in comp. e.g. [ aṣṭaguṇāśraya ] mfn. endowed with the eight qualities (as a king) Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,