Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वृषपर्वन्

वृषपर्वन् /vṣa-parvan/
1. см. वृषन् ल् ;
2. m. nom. pr. царь демонов-асуров, отец Шармиштхи; см. शर्मिष्ठा

Adj., m./n./f.

m.sg.du.pl.
Nom.vṛṣaparvāvṛṣaparvāṇauvṛṣaparvāṇaḥ
Gen.vṛṣaparvaṇaḥvṛṣaparvaṇoḥvṛṣaparvaṇām
Dat.vṛṣaparvaṇevṛṣaparvabhyāmvṛṣaparvabhyaḥ
Instr.vṛṣaparvaṇāvṛṣaparvabhyāmvṛṣaparvabhiḥ
Acc.vṛṣaparvāṇamvṛṣaparvāṇauvṛṣaparvaṇaḥ
Abl.vṛṣaparvaṇaḥvṛṣaparvabhyāmvṛṣaparvabhyaḥ
Loc.vṛṣaparvaṇivṛṣaparvaṇoḥvṛṣaparvasu
Voc.vṛṣaparvanvṛṣaparvāṇauvṛṣaparvāṇaḥ


f.sg.du.pl.
Nom.vṛṣaparvanāvṛṣaparvanevṛṣaparvanāḥ
Gen.vṛṣaparvanāyāḥvṛṣaparvanayoḥvṛṣaparvanānām
Dat.vṛṣaparvanāyaivṛṣaparvanābhyāmvṛṣaparvanābhyaḥ
Instr.vṛṣaparvanayāvṛṣaparvanābhyāmvṛṣaparvanābhiḥ
Acc.vṛṣaparvanāmvṛṣaparvanevṛṣaparvanāḥ
Abl.vṛṣaparvanāyāḥvṛṣaparvanābhyāmvṛṣaparvanābhyaḥ
Loc.vṛṣaparvanāyāmvṛṣaparvanayoḥvṛṣaparvanāsu
Voc.vṛṣaparvanevṛṣaparvanevṛṣaparvanāḥ


n.sg.du.pl.
Nom.vṛṣaparvavṛṣaparvṇī, vṛṣaparvaṇīvṛṣaparvāṇi
Gen.vṛṣaparvaṇaḥvṛṣaparvaṇoḥvṛṣaparvaṇām
Dat.vṛṣaparvaṇevṛṣaparvabhyāmvṛṣaparvabhyaḥ
Instr.vṛṣaparvaṇāvṛṣaparvabhyāmvṛṣaparvabhiḥ
Acc.vṛṣaparvavṛṣaparvṇī, vṛṣaparvaṇīvṛṣaparvāṇi
Abl.vṛṣaparvaṇaḥvṛṣaparvabhyāmvṛṣaparvabhyaḥ
Loc.vṛṣaparvaṇivṛṣaparvaṇoḥvṛṣaparvasu
Voc.vṛṣaparvan, vṛṣaparvavṛṣaparvṇī, vṛṣaparvaṇīvṛṣaparvāṇi




существительное, м.р.

sg.du.pl.
Nom.vṛṣaparvāvṛṣaparvāṇauvṛṣaparvāṇaḥ
Gen.vṛṣaparvaṇaḥvṛṣaparvaṇoḥvṛṣaparvaṇām
Dat.vṛṣaparvaṇevṛṣaparvabhyāmvṛṣaparvabhyaḥ
Instr.vṛṣaparvaṇāvṛṣaparvabhyāmvṛṣaparvabhiḥ
Acc.vṛṣaparvāṇamvṛṣaparvāṇauvṛṣaparvaṇaḥ
Abl.vṛṣaparvaṇaḥvṛṣaparvabhyāmvṛṣaparvabhyaḥ
Loc.vṛṣaparvaṇivṛṣaparvaṇoḥvṛṣaparvasu
Voc.vṛṣaparvanvṛṣaparvāṇauvṛṣaparvāṇaḥ



Monier-Williams Sanskrit-English Dictionary
---

  वृषपर्वन् [ vṛṣaparvan ] [ vṛ́ṣa-parvan ] m. f. n. ( [ vṛ́ṣa- ] ) strong-jointed (Indra) Lit. ib.

   [ vṛṣaparvan ] m. the root of Scirpus Kysoor Lit. L.

   the areca-nut tree Lit. L.

   N. of Vishṇu Lit. MBh.

   of Śiva Lit. L.

   of a Dānava (father of Śarmishṭhā) Lit. MBh. Lit. Hariv.

   of a Rājarshi Lit. MBh. Lit. MārkP.

   of a monkey Lit. R.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,