Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परिशुष्क

परिशुष्क /pariśuṣka/
1) высохший, сухой
2) безводный

Adj., m./n./f.

m.sg.du.pl.
Nom.pariśuṣkaḥpariśuṣkaupariśuṣkāḥ
Gen.pariśuṣkasyapariśuṣkayoḥpariśuṣkāṇām
Dat.pariśuṣkāyapariśuṣkābhyāmpariśuṣkebhyaḥ
Instr.pariśuṣkeṇapariśuṣkābhyāmpariśuṣkaiḥ
Acc.pariśuṣkampariśuṣkaupariśuṣkān
Abl.pariśuṣkātpariśuṣkābhyāmpariśuṣkebhyaḥ
Loc.pariśuṣkepariśuṣkayoḥpariśuṣkeṣu
Voc.pariśuṣkapariśuṣkaupariśuṣkāḥ


f.sg.du.pl.
Nom.pariśuṣkāpariśuṣkepariśuṣkāḥ
Gen.pariśuṣkāyāḥpariśuṣkayoḥpariśuṣkāṇām
Dat.pariśuṣkāyaipariśuṣkābhyāmpariśuṣkābhyaḥ
Instr.pariśuṣkayāpariśuṣkābhyāmpariśuṣkābhiḥ
Acc.pariśuṣkāmpariśuṣkepariśuṣkāḥ
Abl.pariśuṣkāyāḥpariśuṣkābhyāmpariśuṣkābhyaḥ
Loc.pariśuṣkāyāmpariśuṣkayoḥpariśuṣkāsu
Voc.pariśuṣkepariśuṣkepariśuṣkāḥ


n.sg.du.pl.
Nom.pariśuṣkampariśuṣkepariśuṣkāṇi
Gen.pariśuṣkasyapariśuṣkayoḥpariśuṣkāṇām
Dat.pariśuṣkāyapariśuṣkābhyāmpariśuṣkebhyaḥ
Instr.pariśuṣkeṇapariśuṣkābhyāmpariśuṣkaiḥ
Acc.pariśuṣkampariśuṣkepariśuṣkāṇi
Abl.pariśuṣkātpariśuṣkābhyāmpariśuṣkebhyaḥ
Loc.pariśuṣkepariśuṣkayoḥpariśuṣkeṣu
Voc.pariśuṣkapariśuṣkepariśuṣkāṇi





Monier-Williams Sanskrit-English Dictionary

---

  परिशुष्क [ pariśuṣka ] [ pari-śuṣka ] m. f. n. thoroughly dried or parched up , withered , shrivelled , shrunk (as a vein) , hollow (as the cheeks) Lit. MBh. Lit. Kāv. Lit. Var. Lit. Suśr.

   [ pariśuṣka ] n. ( with [ māṃsa ] ) meat fried in ghee dried and spiced Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,