Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भवितव्यता

भवितव्यता /bhavitavyatā/ f. необходимость, неизбежность

sg.du.pl.
Nom.bhavitavyatābhavitavyatebhavitavyatāḥ
Gen.bhavitavyatāyāḥbhavitavyatayoḥbhavitavyatānām
Dat.bhavitavyatāyaibhavitavyatābhyāmbhavitavyatābhyaḥ
Instr.bhavitavyatayābhavitavyatābhyāmbhavitavyatābhiḥ
Acc.bhavitavyatāmbhavitavyatebhavitavyatāḥ
Abl.bhavitavyatāyāḥbhavitavyatābhyāmbhavitavyatābhyaḥ
Loc.bhavitavyatāyāmbhavitavyatayoḥbhavitavyatāsu
Voc.bhavitavyatebhavitavyatebhavitavyatāḥ



Monier-Williams Sanskrit-English Dictionary

---

  भवितव्यता [ bhavitavyatā ] [ bhavitavy^a-tā ] f. the bring about to be , inevitable consequence , necessity , fate , destiny Lit. Kāv. Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,