Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैद्युत

वैद्युत /vaidyuta/ сверкающий, блестящий

Adj., m./n./f.

m.sg.du.pl.
Nom.vaidyutaḥvaidyutauvaidyutāḥ
Gen.vaidyutasyavaidyutayoḥvaidyutānām
Dat.vaidyutāyavaidyutābhyāmvaidyutebhyaḥ
Instr.vaidyutenavaidyutābhyāmvaidyutaiḥ
Acc.vaidyutamvaidyutauvaidyutān
Abl.vaidyutātvaidyutābhyāmvaidyutebhyaḥ
Loc.vaidyutevaidyutayoḥvaidyuteṣu
Voc.vaidyutavaidyutauvaidyutāḥ


f.sg.du.pl.
Nom.vaidyutāvaidyutevaidyutāḥ
Gen.vaidyutāyāḥvaidyutayoḥvaidyutānām
Dat.vaidyutāyaivaidyutābhyāmvaidyutābhyaḥ
Instr.vaidyutayāvaidyutābhyāmvaidyutābhiḥ
Acc.vaidyutāmvaidyutevaidyutāḥ
Abl.vaidyutāyāḥvaidyutābhyāmvaidyutābhyaḥ
Loc.vaidyutāyāmvaidyutayoḥvaidyutāsu
Voc.vaidyutevaidyutevaidyutāḥ


n.sg.du.pl.
Nom.vaidyutamvaidyutevaidyutāni
Gen.vaidyutasyavaidyutayoḥvaidyutānām
Dat.vaidyutāyavaidyutābhyāmvaidyutebhyaḥ
Instr.vaidyutenavaidyutābhyāmvaidyutaiḥ
Acc.vaidyutamvaidyutevaidyutāni
Abl.vaidyutātvaidyutābhyāmvaidyutebhyaḥ
Loc.vaidyutevaidyutayoḥvaidyuteṣu
Voc.vaidyutavaidyutevaidyutāni





Monier-Williams Sanskrit-English Dictionary
---

वैद्युत [ vaidyuta ] [ vaidyutá ] m. f. n. ( fr. [ vidyut ] ) belonging to , or proceeding from lightning

flashing , brilliant (with [ śikhin ] m. the fire of lightning Lit. Vcar. ; [ °ta-kṛśānu ] m. id. Lit. ib.) Lit. VS.

[ vaidyuta ] m. N. of a son of Vapush-mat Lit. MārkP.

of a mountain Lit. ib.

pl. N. of a school Lit. Caraṇ.

n. (prob.) the fire of lightning Lit. Yājñ. Lit. BhP.

N. of the Varsha ruled by Vaidyuta Lit. VP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,