Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वयमर्जित

स्वयमर्जित /svayam-arjita/ добытый самостоятельно

Adj., m./n./f.

m.sg.du.pl.
Nom.svayamarjitaḥsvayamarjitausvayamarjitāḥ
Gen.svayamarjitasyasvayamarjitayoḥsvayamarjitānām
Dat.svayamarjitāyasvayamarjitābhyāmsvayamarjitebhyaḥ
Instr.svayamarjitenasvayamarjitābhyāmsvayamarjitaiḥ
Acc.svayamarjitamsvayamarjitausvayamarjitān
Abl.svayamarjitātsvayamarjitābhyāmsvayamarjitebhyaḥ
Loc.svayamarjitesvayamarjitayoḥsvayamarjiteṣu
Voc.svayamarjitasvayamarjitausvayamarjitāḥ


f.sg.du.pl.
Nom.svayamarjitāsvayamarjitesvayamarjitāḥ
Gen.svayamarjitāyāḥsvayamarjitayoḥsvayamarjitānām
Dat.svayamarjitāyaisvayamarjitābhyāmsvayamarjitābhyaḥ
Instr.svayamarjitayāsvayamarjitābhyāmsvayamarjitābhiḥ
Acc.svayamarjitāmsvayamarjitesvayamarjitāḥ
Abl.svayamarjitāyāḥsvayamarjitābhyāmsvayamarjitābhyaḥ
Loc.svayamarjitāyāmsvayamarjitayoḥsvayamarjitāsu
Voc.svayamarjitesvayamarjitesvayamarjitāḥ


n.sg.du.pl.
Nom.svayamarjitamsvayamarjitesvayamarjitāni
Gen.svayamarjitasyasvayamarjitayoḥsvayamarjitānām
Dat.svayamarjitāyasvayamarjitābhyāmsvayamarjitebhyaḥ
Instr.svayamarjitenasvayamarjitābhyāmsvayamarjitaiḥ
Acc.svayamarjitamsvayamarjitesvayamarjitāni
Abl.svayamarjitātsvayamarjitābhyāmsvayamarjitebhyaḥ
Loc.svayamarjitesvayamarjitayoḥsvayamarjiteṣu
Voc.svayamarjitasvayamarjitesvayamarjitāni





Monier-Williams Sanskrit-English Dictionary

---

  स्वयमर्जित [ svayamarjita ] [ svayám-arjita ] m. f. n. acquired or gained by one's self Lit. Gaut. Lit. Mn. Lit. Yājñ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,