Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संसारार्णव

संसारार्णव /saṅsārārṇava/ (/saṅsāra + ar-ṇava/) m. круговорот жизни или бытия (букв. море жизни)

существительное, м.р.

sg.du.pl.
Nom.saṃsārārṇavaḥsaṃsārārṇavausaṃsārārṇavāḥ
Gen.saṃsārārṇavasyasaṃsārārṇavayoḥsaṃsārārṇavānām
Dat.saṃsārārṇavāyasaṃsārārṇavābhyāmsaṃsārārṇavebhyaḥ
Instr.saṃsārārṇavenasaṃsārārṇavābhyāmsaṃsārārṇavaiḥ
Acc.saṃsārārṇavamsaṃsārārṇavausaṃsārārṇavān
Abl.saṃsārārṇavātsaṃsārārṇavābhyāmsaṃsārārṇavebhyaḥ
Loc.saṃsārārṇavesaṃsārārṇavayoḥsaṃsārārṇaveṣu
Voc.saṃsārārṇavasaṃsārārṇavausaṃsārārṇavāḥ



Monier-Williams Sanskrit-English Dictionary

  संसारार्णव [ saṃsārārṇava ] [ saṃsārārṇava m. the ocean of the world Lit. Pañcar.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,