Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपराह्ण

अपराह्ण /aparāhṇa/ m. вторая половина дня

существительное, м.р.

sg.du.pl.
Nom.aparāhṇaḥaparāhṇauaparāhṇāḥ
Gen.aparāhṇasyaaparāhṇayoḥaparāhṇānām
Dat.aparāhṇāyaaparāhṇābhyāmaparāhṇebhyaḥ
Instr.aparāhṇenaaparāhṇābhyāmaparāhṇaiḥ
Acc.aparāhṇamaparāhṇauaparāhṇān
Abl.aparāhṇātaparāhṇābhyāmaparāhṇebhyaḥ
Loc.aparāhṇeaparāhṇayoḥaparāhṇeṣu
Voc.aparāhṇaaparāhṇauaparāhṇāḥ



Monier-Williams Sanskrit-English Dictionary

  अपराह्ण [ aparāhṇa ] [ aparāhṇá m. afternoon , the last watch of the day.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,