Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वायुभक्ष

वायुभक्ष /vāyu-bhakṣa/ bah. постящийся (букв. имеющий пищей ветер)

Adj., m./n./f.

m.sg.du.pl.
Nom.vāyubhakṣaḥvāyubhakṣauvāyubhakṣāḥ
Gen.vāyubhakṣasyavāyubhakṣayoḥvāyubhakṣāṇām
Dat.vāyubhakṣāyavāyubhakṣābhyāmvāyubhakṣebhyaḥ
Instr.vāyubhakṣeṇavāyubhakṣābhyāmvāyubhakṣaiḥ
Acc.vāyubhakṣamvāyubhakṣauvāyubhakṣān
Abl.vāyubhakṣātvāyubhakṣābhyāmvāyubhakṣebhyaḥ
Loc.vāyubhakṣevāyubhakṣayoḥvāyubhakṣeṣu
Voc.vāyubhakṣavāyubhakṣauvāyubhakṣāḥ


f.sg.du.pl.
Nom.vāyubhakṣāvāyubhakṣevāyubhakṣāḥ
Gen.vāyubhakṣāyāḥvāyubhakṣayoḥvāyubhakṣāṇām
Dat.vāyubhakṣāyaivāyubhakṣābhyāmvāyubhakṣābhyaḥ
Instr.vāyubhakṣayāvāyubhakṣābhyāmvāyubhakṣābhiḥ
Acc.vāyubhakṣāmvāyubhakṣevāyubhakṣāḥ
Abl.vāyubhakṣāyāḥvāyubhakṣābhyāmvāyubhakṣābhyaḥ
Loc.vāyubhakṣāyāmvāyubhakṣayoḥvāyubhakṣāsu
Voc.vāyubhakṣevāyubhakṣevāyubhakṣāḥ


n.sg.du.pl.
Nom.vāyubhakṣamvāyubhakṣevāyubhakṣāṇi
Gen.vāyubhakṣasyavāyubhakṣayoḥvāyubhakṣāṇām
Dat.vāyubhakṣāyavāyubhakṣābhyāmvāyubhakṣebhyaḥ
Instr.vāyubhakṣeṇavāyubhakṣābhyāmvāyubhakṣaiḥ
Acc.vāyubhakṣamvāyubhakṣevāyubhakṣāṇi
Abl.vāyubhakṣātvāyubhakṣābhyāmvāyubhakṣebhyaḥ
Loc.vāyubhakṣevāyubhakṣayoḥvāyubhakṣeṣu
Voc.vāyubhakṣavāyubhakṣevāyubhakṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

  वायुभक्ष [ vāyubhakṣa ] [ vāyú-bhakṣa ] m. f. n. eating (only) air , living on air Lit. MBh. Lit. R. Lit. BhP.

   [ vāyubhakṣa ] m. a snake Lit. L.

   an ascetic Lit. W.

   N. of a Muni Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,