Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

इन्ध

इन्ध /indha/ воспламеняющий, разжигающий

Adj., m./n./f.

m.sg.du.pl.
Nom.indhaḥindhauindhāḥ
Gen.indhasyaindhayoḥindhānām
Dat.indhāyaindhābhyāmindhebhyaḥ
Instr.indhenaindhābhyāmindhaiḥ
Acc.indhamindhauindhān
Abl.indhātindhābhyāmindhebhyaḥ
Loc.indheindhayoḥindheṣu
Voc.indhaindhauindhāḥ


f.sg.du.pl.
Nom.indhāindheindhāḥ
Gen.indhāyāḥindhayoḥindhānām
Dat.indhāyaiindhābhyāmindhābhyaḥ
Instr.indhayāindhābhyāmindhābhiḥ
Acc.indhāmindheindhāḥ
Abl.indhāyāḥindhābhyāmindhābhyaḥ
Loc.indhāyāmindhayoḥindhāsu
Voc.indheindheindhāḥ


n.sg.du.pl.
Nom.indhamindheindhāni
Gen.indhasyaindhayoḥindhānām
Dat.indhāyaindhābhyāmindhebhyaḥ
Instr.indhenaindhābhyāmindhaiḥ
Acc.indhamindheindhāni
Abl.indhātindhābhyāmindhebhyaḥ
Loc.indheindhayoḥindheṣu
Voc.indhaindheindhāni





Monier-Williams Sanskrit-English Dictionary

 इन्ध [ indha ] [ í ndha m. f. n. lighting , kindling Lit. ŚBr.

  [ indha m. N. of a Ṛishi , (g. [ naḍādi ] Lit. Pāṇ. 4-1 , 99.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,