Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शनैश्चर

शनैश्चर /śanaiś-cara/
1. медленно движущийся; прохаживающийся
2. m. см. शनि

Adj., m./n./f.

m.sg.du.pl.
Nom.śanaiścaraḥśanaiścarauśanaiścarāḥ
Gen.śanaiścarasyaśanaiścarayoḥśanaiścarāṇām
Dat.śanaiścarāyaśanaiścarābhyāmśanaiścarebhyaḥ
Instr.śanaiścareṇaśanaiścarābhyāmśanaiścaraiḥ
Acc.śanaiścaramśanaiścarauśanaiścarān
Abl.śanaiścarātśanaiścarābhyāmśanaiścarebhyaḥ
Loc.śanaiścareśanaiścarayoḥśanaiścareṣu
Voc.śanaiścaraśanaiścarauśanaiścarāḥ


f.sg.du.pl.
Nom.śanaiścarāśanaiścareśanaiścarāḥ
Gen.śanaiścarāyāḥśanaiścarayoḥśanaiścarāṇām
Dat.śanaiścarāyaiśanaiścarābhyāmśanaiścarābhyaḥ
Instr.śanaiścarayāśanaiścarābhyāmśanaiścarābhiḥ
Acc.śanaiścarāmśanaiścareśanaiścarāḥ
Abl.śanaiścarāyāḥśanaiścarābhyāmśanaiścarābhyaḥ
Loc.śanaiścarāyāmśanaiścarayoḥśanaiścarāsu
Voc.śanaiścareśanaiścareśanaiścarāḥ


n.sg.du.pl.
Nom.śanaiścaramśanaiścareśanaiścarāṇi
Gen.śanaiścarasyaśanaiścarayoḥśanaiścarāṇām
Dat.śanaiścarāyaśanaiścarābhyāmśanaiścarebhyaḥ
Instr.śanaiścareṇaśanaiścarābhyāmśanaiścaraiḥ
Acc.śanaiścaramśanaiścareśanaiścarāṇi
Abl.śanaiścarātśanaiścarābhyāmśanaiścarebhyaḥ
Loc.śanaiścareśanaiścarayoḥśanaiścareṣu
Voc.śanaiścaraśanaiścareśanaiścarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  शनैश्चर [ śanaiścara ] [ śanaiś-cara ] m. f. n. walking or moving slowly Lit. Bhartṛ.

   [ śanaiścara ] m. the planet Saturn or its regent ( cf. [ śani ] ) Lit. MBh. Lit. Kāv. (in Lit. MBh. also applied to other planets and even the sun)

   Saturday Lit. Vishṇ.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,