Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नीलवन्त्

नीलवन्त् /nīlavant/ черноватый; тёмный

Adj., m./n./f.

m.sg.du.pl.
Nom.nīlavānnīlavantaunīlavantaḥ
Gen.nīlavataḥnīlavatoḥnīlavatām
Dat.nīlavatenīlavadbhyāmnīlavadbhyaḥ
Instr.nīlavatānīlavadbhyāmnīlavadbhiḥ
Acc.nīlavantamnīlavantaunīlavataḥ
Abl.nīlavataḥnīlavadbhyāmnīlavadbhyaḥ
Loc.nīlavatinīlavatoḥnīlavatsu
Voc.nīlavannīlavantaunīlavantaḥ


f.sg.du.pl.
Nom.nīlavatānīlavatenīlavatāḥ
Gen.nīlavatāyāḥnīlavatayoḥnīlavatānām
Dat.nīlavatāyainīlavatābhyāmnīlavatābhyaḥ
Instr.nīlavatayānīlavatābhyāmnīlavatābhiḥ
Acc.nīlavatāmnīlavatenīlavatāḥ
Abl.nīlavatāyāḥnīlavatābhyāmnīlavatābhyaḥ
Loc.nīlavatāyāmnīlavatayoḥnīlavatāsu
Voc.nīlavatenīlavatenīlavatāḥ


n.sg.du.pl.
Nom.nīlavatnīlavantī, nīlavatīnīlavanti
Gen.nīlavataḥnīlavatoḥnīlavatām
Dat.nīlavatenīlavadbhyāmnīlavadbhyaḥ
Instr.nīlavatānīlavadbhyāmnīlavadbhiḥ
Acc.nīlavatnīlavantī, nīlavatīnīlavanti
Abl.nīlavataḥnīlavadbhyāmnīlavadbhyaḥ
Loc.nīlavatinīlavatoḥnīlavatsu
Voc.nīlavatnīlavantī, nīlavatīnīlavanti





Monier-Williams Sanskrit-English Dictionary

  नीलवत् [ nīlavat ] [ nī́la-vat ] m. f. n. ( [ nī́ ] ) blackish , dark Lit. RV.

   [ nīlavat m. N. of a mountain Lit. Śatr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,