Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ओमन्वन्त्

ओमन्वन्त् /omanvant/ приветливый, дружелюбный; благосклонный

Adj., m./n./f.

m.sg.du.pl.
Nom.omanvānomanvantauomanvantaḥ
Gen.omanvataḥomanvatoḥomanvatām
Dat.omanvateomanvadbhyāmomanvadbhyaḥ
Instr.omanvatāomanvadbhyāmomanvadbhiḥ
Acc.omanvantamomanvantauomanvataḥ
Abl.omanvataḥomanvadbhyāmomanvadbhyaḥ
Loc.omanvatiomanvatoḥomanvatsu
Voc.omanvanomanvantauomanvantaḥ


f.sg.du.pl.
Nom.omanvatāomanvateomanvatāḥ
Gen.omanvatāyāḥomanvatayoḥomanvatānām
Dat.omanvatāyaiomanvatābhyāmomanvatābhyaḥ
Instr.omanvatayāomanvatābhyāmomanvatābhiḥ
Acc.omanvatāmomanvateomanvatāḥ
Abl.omanvatāyāḥomanvatābhyāmomanvatābhyaḥ
Loc.omanvatāyāmomanvatayoḥomanvatāsu
Voc.omanvateomanvateomanvatāḥ


n.sg.du.pl.
Nom.omanvatomanvantī, omanvatīomanvanti
Gen.omanvataḥomanvatoḥomanvatām
Dat.omanvateomanvadbhyāmomanvadbhyaḥ
Instr.omanvatāomanvadbhyāmomanvadbhiḥ
Acc.omanvatomanvantī, omanvatīomanvanti
Abl.omanvataḥomanvadbhyāmomanvadbhyaḥ
Loc.omanvatiomanvatoḥomanvatsu
Voc.omanvatomanvantī, omanvatīomanvanti





Monier-Williams Sanskrit-English Dictionary

  ओमन्वत् [ omanvat ] [ óman-vat ] m. f. n. ( [ óman- ] ) helping , useful Lit. RV. x , 39 , 9

   favourable , propitious Lit. MaitrS. iv , 3 , 9 Lit. ŚBr. i.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,