Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्राम

स्राम I /srāma/ хромой

Adj., m./n./f.

m.sg.du.pl.
Nom.srāmaḥsrāmausrāmāḥ
Gen.srāmasyasrāmayoḥsrāmāṇām
Dat.srāmāyasrāmābhyāmsrāmebhyaḥ
Instr.srāmeṇasrāmābhyāmsrāmaiḥ
Acc.srāmamsrāmausrāmān
Abl.srāmātsrāmābhyāmsrāmebhyaḥ
Loc.srāmesrāmayoḥsrāmeṣu
Voc.srāmasrāmausrāmāḥ


f.sg.du.pl.
Nom.srāmāsrāmesrāmāḥ
Gen.srāmāyāḥsrāmayoḥsrāmāṇām
Dat.srāmāyaisrāmābhyāmsrāmābhyaḥ
Instr.srāmayāsrāmābhyāmsrāmābhiḥ
Acc.srāmāmsrāmesrāmāḥ
Abl.srāmāyāḥsrāmābhyāmsrāmābhyaḥ
Loc.srāmāyāmsrāmayoḥsrāmāsu
Voc.srāmesrāmesrāmāḥ


n.sg.du.pl.
Nom.srāmamsrāmesrāmāṇi
Gen.srāmasyasrāmayoḥsrāmāṇām
Dat.srāmāyasrāmābhyāmsrāmebhyaḥ
Instr.srāmeṇasrāmābhyāmsrāmaiḥ
Acc.srāmamsrāmesrāmāṇi
Abl.srāmātsrāmābhyāmsrāmebhyaḥ
Loc.srāmesrāmayoḥsrāmeṣu
Voc.srāmasrāmesrāmāṇi





Monier-Williams Sanskrit-English Dictionary
---

स्राम [ srāma ] [ srāmá ] m. f. n. (of unknown derivation) , lame , sick Lit. RV. Lit. AV. Lit. ŚBr. Lit. ChUp.

[ srāma ] m. lameness , sickness , disease (esp. of animals) Lit. RV. Lit. TS. Lit. Kāṭh. Lit. ŚBr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,