Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अण्डज

अण्डज /aṇḍa-ja/
1. рождённый из яйца
2. m. птица

Adj., m./n./f.

m.sg.du.pl.
Nom.aṇḍajaḥaṇḍajauaṇḍajāḥ
Gen.aṇḍajasyaaṇḍajayoḥaṇḍajānām
Dat.aṇḍajāyaaṇḍajābhyāmaṇḍajebhyaḥ
Instr.aṇḍajenaaṇḍajābhyāmaṇḍajaiḥ
Acc.aṇḍajamaṇḍajauaṇḍajān
Abl.aṇḍajātaṇḍajābhyāmaṇḍajebhyaḥ
Loc.aṇḍajeaṇḍajayoḥaṇḍajeṣu
Voc.aṇḍajaaṇḍajauaṇḍajāḥ


f.sg.du.pl.
Nom.aṇḍajāaṇḍajeaṇḍajāḥ
Gen.aṇḍajāyāḥaṇḍajayoḥaṇḍajānām
Dat.aṇḍajāyaiaṇḍajābhyāmaṇḍajābhyaḥ
Instr.aṇḍajayāaṇḍajābhyāmaṇḍajābhiḥ
Acc.aṇḍajāmaṇḍajeaṇḍajāḥ
Abl.aṇḍajāyāḥaṇḍajābhyāmaṇḍajābhyaḥ
Loc.aṇḍajāyāmaṇḍajayoḥaṇḍajāsu
Voc.aṇḍajeaṇḍajeaṇḍajāḥ


n.sg.du.pl.
Nom.aṇḍajamaṇḍajeaṇḍajāni
Gen.aṇḍajasyaaṇḍajayoḥaṇḍajānām
Dat.aṇḍajāyaaṇḍajābhyāmaṇḍajebhyaḥ
Instr.aṇḍajenaaṇḍajābhyāmaṇḍajaiḥ
Acc.aṇḍajamaṇḍajeaṇḍajāni
Abl.aṇḍajātaṇḍajābhyāmaṇḍajebhyaḥ
Loc.aṇḍajeaṇḍajayoḥaṇḍajeṣu
Voc.aṇḍajaaṇḍajeaṇḍajāni




существительное, м.р.

sg.du.pl.
Nom.aṇḍajaḥaṇḍajauaṇḍajāḥ
Gen.aṇḍajasyaaṇḍajayoḥaṇḍajānām
Dat.aṇḍajāyaaṇḍajābhyāmaṇḍajebhyaḥ
Instr.aṇḍajenaaṇḍajābhyāmaṇḍajaiḥ
Acc.aṇḍajamaṇḍajauaṇḍajān
Abl.aṇḍajātaṇḍajābhyāmaṇḍajebhyaḥ
Loc.aṇḍajeaṇḍajayoḥaṇḍajeṣu
Voc.aṇḍajaaṇḍajauaṇḍajāḥ



Monier-Williams Sanskrit-English Dictionary

  अण्डज [ aṇḍaja ] [ aṇḍa-ja ] m. f. n. egg-born

   [ aṇḍaja m. a bird Lit. L.

   a fish Lit. L.

   a snake Lit. L.

   a lizard Lit. L.

   [ aṇḍajā f. musk.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,