Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आश्चर्य

आश्चर्य /āścarya/
1. чудесный, удивительный
2. n. чудо

Adj., m./n./f.

m.sg.du.pl.
Nom.āścaryaḥāścaryauāścaryāḥ
Gen.āścaryasyaāścaryayoḥāścaryāṇām
Dat.āścaryāyaāścaryābhyāmāścaryebhyaḥ
Instr.āścaryeṇaāścaryābhyāmāścaryaiḥ
Acc.āścaryamāścaryauāścaryān
Abl.āścaryātāścaryābhyāmāścaryebhyaḥ
Loc.āścaryeāścaryayoḥāścaryeṣu
Voc.āścaryaāścaryauāścaryāḥ


f.sg.du.pl.
Nom.āścaryāāścaryeāścaryāḥ
Gen.āścaryāyāḥāścaryayoḥāścaryāṇām
Dat.āścaryāyaiāścaryābhyāmāścaryābhyaḥ
Instr.āścaryayāāścaryābhyāmāścaryābhiḥ
Acc.āścaryāmāścaryeāścaryāḥ
Abl.āścaryāyāḥāścaryābhyāmāścaryābhyaḥ
Loc.āścaryāyāmāścaryayoḥāścaryāsu
Voc.āścaryeāścaryeāścaryāḥ


n.sg.du.pl.
Nom.āścaryamāścaryeāścaryāṇi
Gen.āścaryasyaāścaryayoḥāścaryāṇām
Dat.āścaryāyaāścaryābhyāmāścaryebhyaḥ
Instr.āścaryeṇaāścaryābhyāmāścaryaiḥ
Acc.āścaryamāścaryeāścaryāṇi
Abl.āścaryātāścaryābhyāmāścaryebhyaḥ
Loc.āścaryeāścaryayoḥāścaryeṣu
Voc.āścaryaāścaryeāścaryāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.āścaryamāścaryeāścaryāṇi
Gen.āścaryasyaāścaryayoḥāścaryāṇām
Dat.āścaryāyaāścaryābhyāmāścaryebhyaḥ
Instr.āścaryeṇaāścaryābhyāmāścaryaiḥ
Acc.āścaryamāścaryeāścaryāṇi
Abl.āścaryātāścaryābhyāmāścaryebhyaḥ
Loc.āścaryeāścaryayoḥāścaryeṣu
Voc.āścaryaāścaryeāścaryāṇi



Monier-Williams Sanskrit-English Dictionary

आश्चर्य [ āścarya ] [ āścarya ]1 m. f. n. ( said to be fr. √ [ car ] with [ ā ] and a sibilant inserted Lit. Pāṇ. 6-1 , 147) , appearing rarely , curious , marvellous , astonishing , wonderful , extraordinary Lit. KaṭhUp. Lit. Prab. Lit. Śak. Lit. Ragh.

[ āścaryam ] ind. rarely , wonderfully Lit. Nir.

[ āścarya n. strange appearance

a wonder , miracle , marvel , prodigy

wonder , surprise , astonishment Lit. R. Lit. Bhag. Lit. Śak.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,