Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संयत्

संयत् II /saṅyat/
1.
1) сцепленный
2) связанный
2. f.
1) (взаимное) согласие
2) соперничество; соревнование; состязание
3) сражение, битва

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃyansaṃyantausaṃyantaḥ
Gen.saṃyataḥsaṃyatoḥsaṃyatām
Dat.saṃyatesaṃyadbhyāmsaṃyadbhyaḥ
Instr.saṃyatāsaṃyadbhyāmsaṃyadbhiḥ
Acc.saṃyantamsaṃyantausaṃyataḥ
Abl.saṃyataḥsaṃyadbhyāmsaṃyadbhyaḥ
Loc.saṃyatisaṃyatoḥsaṃyatsu
Voc.saṃyansaṃyantausaṃyantaḥ


f.sg.du.pl.
Nom.saṃyatāsaṃyatesaṃyatāḥ
Gen.saṃyatāyāḥsaṃyatayoḥsaṃyatānām
Dat.saṃyatāyaisaṃyatābhyāmsaṃyatābhyaḥ
Instr.saṃyatayāsaṃyatābhyāmsaṃyatābhiḥ
Acc.saṃyatāmsaṃyatesaṃyatāḥ
Abl.saṃyatāyāḥsaṃyatābhyāmsaṃyatābhyaḥ
Loc.saṃyatāyāmsaṃyatayoḥsaṃyatāsu
Voc.saṃyatesaṃyatesaṃyatāḥ


n.sg.du.pl.
Nom.saṃyatsaṃyantī, saṃyatīsaṃyanti
Gen.saṃyataḥsaṃyatoḥsaṃyatām
Dat.saṃyatesaṃyadbhyāmsaṃyadbhyaḥ
Instr.saṃyatāsaṃyadbhyāmsaṃyadbhiḥ
Acc.saṃyatsaṃyantī, saṃyatīsaṃyanti
Abl.saṃyataḥsaṃyadbhyāmsaṃyadbhyaḥ
Loc.saṃyatisaṃyatoḥsaṃyatsu
Voc.saṃyatsaṃyantī, saṃyatīsaṃyanti




sg.du.pl.
Nom.saṃyatsaṃyatausaṃyataḥ
Gen.saṃyataḥsaṃyatoḥsaṃyatām
Dat.saṃyatesaṃyadbhyāmsaṃyadbhyaḥ
Instr.saṃyatāsaṃyadbhyāmsaṃyadbhiḥ
Acc.saṃyatamsaṃyatausaṃyataḥ
Abl.saṃyataḥsaṃyadbhyāmsaṃyadbhyaḥ
Loc.saṃyatisaṃyatoḥsaṃyatsu
Voc.saṃyatsaṃyatausaṃyataḥ



Monier-Williams Sanskrit-English Dictionary

 संयत् [ saṃyat ] [ saṃ-yát ] m. f. n. ( in some senses fr. [ saṃ- ] √ [ yam ] below Lit. Pāṇ. 6-4 , 40 Lit. Vop. 26 , 78) coherent , contiguous , continuous , uninterrupted Lit. RV. Lit. ŚāṅkhŚr.

  [ saṃyat f. an agreement , covenant , stipulation Lit. ŚBr.

  a means of joining or uniting Lit. TS.

  an appointed place Lit. RV. ix , 56 , 15

  contest , strife , battle , war generally found in loc. or comp.) Lit. MBh. Lit. Kāv.

  f. N. of partic. bricks ( [ -tva ] n. ) Lit. TS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,