Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भागिन्

भागिन् /bhāgin/
1) имеющий долю
2) ответственный
3) дающий право

Adj., m./n./f.

m.sg.du.pl.
Nom.bhāgībhāginaubhāginaḥ
Gen.bhāginaḥbhāginoḥbhāginām
Dat.bhāginebhāgibhyāmbhāgibhyaḥ
Instr.bhāginābhāgibhyāmbhāgibhiḥ
Acc.bhāginambhāginaubhāginaḥ
Abl.bhāginaḥbhāgibhyāmbhāgibhyaḥ
Loc.bhāginibhāginoḥbhāgiṣu
Voc.bhāginbhāginaubhāginaḥ


f.sg.du.pl.
Nom.bhāginībhāginyaubhāginyaḥ
Gen.bhāginyāḥbhāginyoḥbhāginīnām
Dat.bhāginyaibhāginībhyāmbhāginībhyaḥ
Instr.bhāginyābhāginībhyāmbhāginībhiḥ
Acc.bhāginīmbhāginyaubhāginīḥ
Abl.bhāginyāḥbhāginībhyāmbhāginībhyaḥ
Loc.bhāginyāmbhāginyoḥbhāginīṣu
Voc.bhāginibhāginyaubhāginyaḥ


n.sg.du.pl.
Nom.bhāgibhāginībhāgīni
Gen.bhāginaḥbhāginoḥbhāginām
Dat.bhāginebhāgibhyāmbhāgibhyaḥ
Instr.bhāginābhāgibhyāmbhāgibhiḥ
Acc.bhāgibhāginībhāgīni
Abl.bhāginaḥbhāgibhyāmbhāgibhyaḥ
Loc.bhāginibhāginoḥbhāgiṣu
Voc.bhāgin, bhāgibhāginībhāgīni





Monier-Williams Sanskrit-English Dictionary
---

 भागिन् [ bhāgin ] [ bhāgí n ] m. f. n. entitled to or receiving or possessing a share , partaking of , blessed with , concerned in , responsible for (loc. , gen. or comp.)

  inferior , secondary Lit. A.

  [ bhāgin ] m. a partner , owner , possessor , fortunate man Lit. TS.

  " the whole " as consisting of parts Lit. Kap.

  a co-heir Lit. W.

  [ bhāginī ] f. a co-heiress Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,