Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रतिरूप

प्रतिरूप /pratirūpa/
1.
1) очень похожий
2) соответствующий
3) красивый, миловидный
2. n.
1) картина
2) образец
3) подделка чего-л. (Gen. )

Adj., m./n./f.

m.sg.du.pl.
Nom.pratirūpaḥpratirūpaupratirūpāḥ
Gen.pratirūpasyapratirūpayoḥpratirūpāṇām
Dat.pratirūpāyapratirūpābhyāmpratirūpebhyaḥ
Instr.pratirūpeṇapratirūpābhyāmpratirūpaiḥ
Acc.pratirūpampratirūpaupratirūpān
Abl.pratirūpātpratirūpābhyāmpratirūpebhyaḥ
Loc.pratirūpepratirūpayoḥpratirūpeṣu
Voc.pratirūpapratirūpaupratirūpāḥ


f.sg.du.pl.
Nom.pratirūpāpratirūpepratirūpāḥ
Gen.pratirūpāyāḥpratirūpayoḥpratirūpāṇām
Dat.pratirūpāyaipratirūpābhyāmpratirūpābhyaḥ
Instr.pratirūpayāpratirūpābhyāmpratirūpābhiḥ
Acc.pratirūpāmpratirūpepratirūpāḥ
Abl.pratirūpāyāḥpratirūpābhyāmpratirūpābhyaḥ
Loc.pratirūpāyāmpratirūpayoḥpratirūpāsu
Voc.pratirūpepratirūpepratirūpāḥ


n.sg.du.pl.
Nom.pratirūpampratirūpepratirūpāṇi
Gen.pratirūpasyapratirūpayoḥpratirūpāṇām
Dat.pratirūpāyapratirūpābhyāmpratirūpebhyaḥ
Instr.pratirūpeṇapratirūpābhyāmpratirūpaiḥ
Acc.pratirūpampratirūpepratirūpāṇi
Abl.pratirūpātpratirūpābhyāmpratirūpebhyaḥ
Loc.pratirūpepratirūpayoḥpratirūpeṣu
Voc.pratirūpapratirūpepratirūpāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pratirūpampratirūpepratirūpāṇi
Gen.pratirūpasyapratirūpayoḥpratirūpāṇām
Dat.pratirūpāyapratirūpābhyāmpratirūpebhyaḥ
Instr.pratirūpeṇapratirūpābhyāmpratirūpaiḥ
Acc.pratirūpampratirūpepratirūpāṇi
Abl.pratirūpātpratirūpābhyāmpratirūpebhyaḥ
Loc.pratirūpepratirūpayoḥpratirūpeṣu
Voc.pratirūpapratirūpepratirūpāṇi



Monier-Williams Sanskrit-English Dictionary

---

  प्रतिरूप [ pratirūpa ] [ prati-rūpa ] n. the counterpart of any real form , an image , likeness , representation Lit. MBh. Lit. Var. Lit. BhP. ( also f ( [ ā ] ) . Lit. KaushUp.)

   a pattern , model for imitation ( cf. [ -dhṛk ] below)

   anything falsified , a counterfeit of (gen.) Lit. Vishṇ.

   [ pratirūpa ] m. f. n. like , similar , corresponding , suitable , proper , fit Lit. RV. ( [ °pam akurvan ] , not requiting. Lit. MārkP.)

   agreeable , beautiful Lit. MBh.

   m. N. of a Dānava Lit. ib.

   [ pratirūpā ] f. N. of a daughter of Meru Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,