Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अविरत

अविरत /avirata/ непрекращающийся, непрерывный, постоянный

Adj., m./n./f.

m.sg.du.pl.
Nom.avirataḥaviratauaviratāḥ
Gen.aviratasyaaviratayoḥaviratānām
Dat.aviratāyaaviratābhyāmaviratebhyaḥ
Instr.aviratenaaviratābhyāmavirataiḥ
Acc.aviratamaviratauaviratān
Abl.aviratātaviratābhyāmaviratebhyaḥ
Loc.avirateaviratayoḥavirateṣu
Voc.avirataaviratauaviratāḥ


f.sg.du.pl.
Nom.aviratāavirateaviratāḥ
Gen.aviratāyāḥaviratayoḥaviratānām
Dat.aviratāyaiaviratābhyāmaviratābhyaḥ
Instr.aviratayāaviratābhyāmaviratābhiḥ
Acc.aviratāmavirateaviratāḥ
Abl.aviratāyāḥaviratābhyāmaviratābhyaḥ
Loc.aviratāyāmaviratayoḥaviratāsu
Voc.avirateavirateaviratāḥ


n.sg.du.pl.
Nom.aviratamavirateaviratāni
Gen.aviratasyaaviratayoḥaviratānām
Dat.aviratāyaaviratābhyāmaviratebhyaḥ
Instr.aviratenaaviratābhyāmavirataiḥ
Acc.aviratamavirateaviratāni
Abl.aviratātaviratābhyāmaviratebhyaḥ
Loc.avirateaviratayoḥavirateṣu
Voc.avirataavirateaviratāni





Monier-Williams Sanskrit-English Dictionary

अविरत [ avirata ] [ a-virata ] m. f. n. not desisting from (abl.) Lit. KaṭhUp. Lit. KātyŚr. , uninterrupted Lit. Megh.

[ aviratam ] ind. uninterruptedly , continually Lit. BhP. Lit. Mṛicch.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,