Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बधिर

बधिर /badhira/
1) глухой
2) застывший, онемевший
3) пустой

Adj., m./n./f.

m.sg.du.pl.
Nom.badhiraḥbadhiraubadhirāḥ
Gen.badhirasyabadhirayoḥbadhirāṇām
Dat.badhirāyabadhirābhyāmbadhirebhyaḥ
Instr.badhireṇabadhirābhyāmbadhiraiḥ
Acc.badhirambadhiraubadhirān
Abl.badhirātbadhirābhyāmbadhirebhyaḥ
Loc.badhirebadhirayoḥbadhireṣu
Voc.badhirabadhiraubadhirāḥ


f.sg.du.pl.
Nom.badhirābadhirebadhirāḥ
Gen.badhirāyāḥbadhirayoḥbadhirāṇām
Dat.badhirāyaibadhirābhyāmbadhirābhyaḥ
Instr.badhirayābadhirābhyāmbadhirābhiḥ
Acc.badhirāmbadhirebadhirāḥ
Abl.badhirāyāḥbadhirābhyāmbadhirābhyaḥ
Loc.badhirāyāmbadhirayoḥbadhirāsu
Voc.badhirebadhirebadhirāḥ


n.sg.du.pl.
Nom.badhirambadhirebadhirāṇi
Gen.badhirasyabadhirayoḥbadhirāṇām
Dat.badhirāyabadhirābhyāmbadhirebhyaḥ
Instr.badhireṇabadhirābhyāmbadhiraiḥ
Acc.badhirambadhirebadhirāṇi
Abl.badhirātbadhirābhyāmbadhirebhyaḥ
Loc.badhirebadhirayoḥbadhireṣu
Voc.badhirabadhirebadhirāṇi





Monier-Williams Sanskrit-English Dictionary
---

 बधिर [ badhira ] [ badhirá ] m. f. n. ( sometimes written [ vadhira ] ) deaf Lit. RV.

  [ badhira ] m. N. of a serpent-demon (son of Kaśyapa) Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,