Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जलवाह

जलवाह /jala-vāha/ несущий воду

Adj., m./n./f.

m.sg.du.pl.
Nom.jalavāhaḥjalavāhaujalavāhāḥ
Gen.jalavāhasyajalavāhayoḥjalavāhānām
Dat.jalavāhāyajalavāhābhyāmjalavāhebhyaḥ
Instr.jalavāhenajalavāhābhyāmjalavāhaiḥ
Acc.jalavāhamjalavāhaujalavāhān
Abl.jalavāhātjalavāhābhyāmjalavāhebhyaḥ
Loc.jalavāhejalavāhayoḥjalavāheṣu
Voc.jalavāhajalavāhaujalavāhāḥ


f.sg.du.pl.
Nom.jalavāhājalavāhejalavāhāḥ
Gen.jalavāhāyāḥjalavāhayoḥjalavāhānām
Dat.jalavāhāyaijalavāhābhyāmjalavāhābhyaḥ
Instr.jalavāhayājalavāhābhyāmjalavāhābhiḥ
Acc.jalavāhāmjalavāhejalavāhāḥ
Abl.jalavāhāyāḥjalavāhābhyāmjalavāhābhyaḥ
Loc.jalavāhāyāmjalavāhayoḥjalavāhāsu
Voc.jalavāhejalavāhejalavāhāḥ


n.sg.du.pl.
Nom.jalavāhamjalavāhejalavāhāni
Gen.jalavāhasyajalavāhayoḥjalavāhānām
Dat.jalavāhāyajalavāhābhyāmjalavāhebhyaḥ
Instr.jalavāhenajalavāhābhyāmjalavāhaiḥ
Acc.jalavāhamjalavāhejalavāhāni
Abl.jalavāhātjalavāhābhyāmjalavāhebhyaḥ
Loc.jalavāhejalavāhayoḥjalavāheṣu
Voc.jalavāhajalavāhejalavāhāni





Monier-Williams Sanskrit-English Dictionary

---

  जलवाह [ jalavāha ] [ jalá-vāha ] m. f. n. carrying water Lit. MBh. ii , 301

 









смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,