Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समग्र

समग्र /samagra/
1. весь, целый
2. n. всё
3. (—о) всецело, совершенно

Adj., m./n./f.

m.sg.du.pl.
Nom.samagraḥsamagrausamagrāḥ
Gen.samagrasyasamagrayoḥsamagrāṇām
Dat.samagrāyasamagrābhyāmsamagrebhyaḥ
Instr.samagreṇasamagrābhyāmsamagraiḥ
Acc.samagramsamagrausamagrān
Abl.samagrātsamagrābhyāmsamagrebhyaḥ
Loc.samagresamagrayoḥsamagreṣu
Voc.samagrasamagrausamagrāḥ


f.sg.du.pl.
Nom.samagrāsamagresamagrāḥ
Gen.samagrāyāḥsamagrayoḥsamagrāṇām
Dat.samagrāyaisamagrābhyāmsamagrābhyaḥ
Instr.samagrayāsamagrābhyāmsamagrābhiḥ
Acc.samagrāmsamagresamagrāḥ
Abl.samagrāyāḥsamagrābhyāmsamagrābhyaḥ
Loc.samagrāyāmsamagrayoḥsamagrāsu
Voc.samagresamagresamagrāḥ


n.sg.du.pl.
Nom.samagramsamagresamagrāṇi
Gen.samagrasyasamagrayoḥsamagrāṇām
Dat.samagrāyasamagrābhyāmsamagrebhyaḥ
Instr.samagreṇasamagrābhyāmsamagraiḥ
Acc.samagramsamagresamagrāṇi
Abl.samagrātsamagrābhyāmsamagrebhyaḥ
Loc.samagresamagrayoḥsamagreṣu
Voc.samagrasamagresamagrāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.samagramsamagresamagrāṇi
Gen.samagrasyasamagrayoḥsamagrāṇām
Dat.samagrāyasamagrābhyāmsamagrebhyaḥ
Instr.samagreṇasamagrābhyāmsamagraiḥ
Acc.samagramsamagresamagrāṇi
Abl.samagrātsamagrābhyāmsamagrebhyaḥ
Loc.samagresamagrayoḥsamagreṣu
Voc.samagrasamagresamagrāṇi



Monier-Williams Sanskrit-English Dictionary

---

समग्र [ samagra ] [ sám-agra ] m. f. n. (see 2. [ sam ] ) all , entire , whole , complete , each , every (ibc. = " fully " , " entirely " ; n. " all , everything " ) Lit. AV.

fully provided with (instr. or comp.) Lit. Mālav. Lit. Kāvyâd.

one who has everything or wants nothing Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,