Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यवमय

यवमय /yavamaya/ ячменный

Adj., m./n./f.

m.sg.du.pl.
Nom.yavamayaḥyavamayauyavamayāḥ
Gen.yavamayasyayavamayayoḥyavamayānām
Dat.yavamayāyayavamayābhyāmyavamayebhyaḥ
Instr.yavamayenayavamayābhyāmyavamayaiḥ
Acc.yavamayamyavamayauyavamayān
Abl.yavamayātyavamayābhyāmyavamayebhyaḥ
Loc.yavamayeyavamayayoḥyavamayeṣu
Voc.yavamayayavamayauyavamayāḥ


f.sg.du.pl.
Nom.yavamayīyavamayyauyavamayyaḥ
Gen.yavamayyāḥyavamayyoḥyavamayīnām
Dat.yavamayyaiyavamayībhyāmyavamayībhyaḥ
Instr.yavamayyāyavamayībhyāmyavamayībhiḥ
Acc.yavamayīmyavamayyauyavamayīḥ
Abl.yavamayyāḥyavamayībhyāmyavamayībhyaḥ
Loc.yavamayyāmyavamayyoḥyavamayīṣu
Voc.yavamayiyavamayyauyavamayyaḥ


n.sg.du.pl.
Nom.yavamayamyavamayeyavamayāni
Gen.yavamayasyayavamayayoḥyavamayānām
Dat.yavamayāyayavamayābhyāmyavamayebhyaḥ
Instr.yavamayenayavamayābhyāmyavamayaiḥ
Acc.yavamayamyavamayeyavamayāni
Abl.yavamayātyavamayābhyāmyavamayebhyaḥ
Loc.yavamayeyavamayayoḥyavamayeṣu
Voc.yavamayayavamayeyavamayāni





Monier-Williams Sanskrit-English Dictionary

---

  यवमय [ yavamaya ] [ yáva-máya ] m. f. n. consisting of barley , made of barley Lit. TS. Lit. ŚBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,