Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वक्तव्य

वक्तव्य /vaktavya/
1. о котором можно или надо сказать
2. n. порицание, упрёк

Adj., m./n./f.

m.sg.du.pl.
Nom.vaktavyaḥvaktavyauvaktavyāḥ
Gen.vaktavyasyavaktavyayoḥvaktavyānām
Dat.vaktavyāyavaktavyābhyāmvaktavyebhyaḥ
Instr.vaktavyenavaktavyābhyāmvaktavyaiḥ
Acc.vaktavyamvaktavyauvaktavyān
Abl.vaktavyātvaktavyābhyāmvaktavyebhyaḥ
Loc.vaktavyevaktavyayoḥvaktavyeṣu
Voc.vaktavyavaktavyauvaktavyāḥ


f.sg.du.pl.
Nom.vaktavyāvaktavyevaktavyāḥ
Gen.vaktavyāyāḥvaktavyayoḥvaktavyānām
Dat.vaktavyāyaivaktavyābhyāmvaktavyābhyaḥ
Instr.vaktavyayāvaktavyābhyāmvaktavyābhiḥ
Acc.vaktavyāmvaktavyevaktavyāḥ
Abl.vaktavyāyāḥvaktavyābhyāmvaktavyābhyaḥ
Loc.vaktavyāyāmvaktavyayoḥvaktavyāsu
Voc.vaktavyevaktavyevaktavyāḥ


n.sg.du.pl.
Nom.vaktavyamvaktavyevaktavyāni
Gen.vaktavyasyavaktavyayoḥvaktavyānām
Dat.vaktavyāyavaktavyābhyāmvaktavyebhyaḥ
Instr.vaktavyenavaktavyābhyāmvaktavyaiḥ
Acc.vaktavyamvaktavyevaktavyāni
Abl.vaktavyātvaktavyābhyāmvaktavyebhyaḥ
Loc.vaktavyevaktavyayoḥvaktavyeṣu
Voc.vaktavyavaktavyevaktavyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vaktavyamvaktavyevaktavyāni
Gen.vaktavyasyavaktavyayoḥvaktavyānām
Dat.vaktavyāyavaktavyābhyāmvaktavyebhyaḥ
Instr.vaktavyenavaktavyābhyāmvaktavyaiḥ
Acc.vaktavyamvaktavyevaktavyāni
Abl.vaktavyātvaktavyābhyāmvaktavyebhyaḥ
Loc.vaktavyevaktavyayoḥvaktavyeṣu
Voc.vaktavyavaktavyevaktavyāni



Monier-Williams Sanskrit-English Dictionary
---

 वक्तव्य [ vaktavya ] [ vaktavy^a ] m. f. n. to be (or being) spoken or said or uttered or declared , fit to be said or spoken Lit. ŚBr. (n. impers. " it should be said " )

  to be named or called Lit. VarBṛS.

  to be spoken to or addressed , to be told (with acc. of thing) Lit. MBh. Lit. Kāv.

  to be spoken about or against , objection. able , reprehensible , vile , low , bad Lit. Mn. Lit. MBh.

  liable to be called to account , accountable or answerable or responsible or subject to , dependent on (gen. or comp.) Lit. MBh. Lit. R.

  [ vaktavya ] n. speaking , speech Lit. Pañcat.

  blame , censure Lit. Mṛicch.

  a rule , dictum , aphorism Lit. W.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,