Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रतिपक्ष

प्रतिपक्ष /pratipakṣa/
1. соперничающий
2. m.
1) противная (противостоящая) партия ила сторона
2) враг, противник
3) соперник

существительное, м.р.

sg.du.pl.
Nom.pratipakṣaḥpratipakṣaupratipakṣāḥ
Gen.pratipakṣasyapratipakṣayoḥpratipakṣāṇām
Dat.pratipakṣāyapratipakṣābhyāmpratipakṣebhyaḥ
Instr.pratipakṣeṇapratipakṣābhyāmpratipakṣaiḥ
Acc.pratipakṣampratipakṣaupratipakṣān
Abl.pratipakṣātpratipakṣābhyāmpratipakṣebhyaḥ
Loc.pratipakṣepratipakṣayoḥpratipakṣeṣu
Voc.pratipakṣapratipakṣaupratipakṣāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.prātipakṣaḥprātipakṣauprātipakṣāḥ
Gen.prātipakṣasyaprātipakṣayoḥprātipakṣāṇām
Dat.prātipakṣāyaprātipakṣābhyāmprātipakṣebhyaḥ
Instr.prātipakṣeṇaprātipakṣābhyāmprātipakṣaiḥ
Acc.prātipakṣamprātipakṣauprātipakṣān
Abl.prātipakṣātprātipakṣābhyāmprātipakṣebhyaḥ
Loc.prātipakṣeprātipakṣayoḥprātipakṣeṣu
Voc.prātipakṣaprātipakṣauprātipakṣāḥ


f.sg.du.pl.
Nom.prātipakṣīprātipakṣyauprātipakṣyaḥ
Gen.prātipakṣyāḥprātipakṣyoḥprātipakṣīṇām
Dat.prātipakṣyaiprātipakṣībhyāmprātipakṣībhyaḥ
Instr.prātipakṣyāprātipakṣībhyāmprātipakṣībhiḥ
Acc.prātipakṣīmprātipakṣyauprātipakṣīḥ
Abl.prātipakṣyāḥprātipakṣībhyāmprātipakṣībhyaḥ
Loc.prātipakṣyāmprātipakṣyoḥprātipakṣīṣu
Voc.prātipakṣiprātipakṣyauprātipakṣyaḥ


n.sg.du.pl.
Nom.prātipakṣamprātipakṣeprātipakṣāṇi
Gen.prātipakṣasyaprātipakṣayoḥprātipakṣāṇām
Dat.prātipakṣāyaprātipakṣābhyāmprātipakṣebhyaḥ
Instr.prātipakṣeṇaprātipakṣābhyāmprātipakṣaiḥ
Acc.prātipakṣamprātipakṣeprātipakṣāṇi
Abl.prātipakṣātprātipakṣābhyāmprātipakṣebhyaḥ
Loc.prātipakṣeprātipakṣayoḥprātipakṣeṣu
Voc.prātipakṣaprātipakṣeprātipakṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

  प्रतिपक्ष [ pratipakṣa ] [ prati-pakṣa ] m. the opposite side , hostile party , opposition Lit. MBh. Lit. Kāv.

   an obstacle Lit. DivyA7v.

   an adversary , opponent , foe Lit. ib. (ifc. = a rival in , match for , equal , similar Lit. Kāvyâd.)

   a respondent , defendant (in law) Lit. W.

   [ pratipakṣa ] m. N. of a king Lit. VāyuP.


---
---

  प्रातिपक्ष [ prātipakṣa ] [ prāti-pakṣa ] m. f. n. belonging to the enemy , hostile , adverse , contrary Lit. Śiś.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,