Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बुद्धान्त

बुद्धान्त /buddhānta/ (/buddha + anta/) m. состояние бодрствования

существительное, м.р.

sg.du.pl.
Nom.buddhāntaḥbuddhāntaubuddhāntāḥ
Gen.buddhāntasyabuddhāntayoḥbuddhāntānām
Dat.buddhāntāyabuddhāntābhyāmbuddhāntebhyaḥ
Instr.buddhāntenabuddhāntābhyāmbuddhāntaiḥ
Acc.buddhāntambuddhāntaubuddhāntān
Abl.buddhāntātbuddhāntābhyāmbuddhāntebhyaḥ
Loc.buddhāntebuddhāntayoḥbuddhānteṣu
Voc.buddhāntabuddhāntaubuddhāntāḥ



Monier-Williams Sanskrit-English Dictionary

---

  बुद्धान्त [ buddhānta ] [ buddhāntá ] m. waking condition , the being awake Lit. ŚBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,